Advertisements
Advertisements
प्रश्न
समानार्थकं पदं लिखत ।
पुरी - ______
उत्तर
पुरी – नगरी
APPEARS IN
संबंधित प्रश्न
माध्यमभाषया उत्तरं लिखत ।
'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।
समानार्थकं शब्द लिखत ।
कृष्णः - ______
समानार्थकं शब्द लिखत
रतः -______ ।
समानार्थकं शब्द लिखत
बलवान् - ______।
‘गङ्गा’ इति पदस्य विशेषणम् अन्विष्यत लिखत च ।
पूर्णवाक्येन उत्तरत।
गगने के सन्ति?
पूर्णवाक्येन उत्तरत।
जलदाः काम् आर्द्रयन्ति?
मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
बहवः | वचः |
दीनम् | चातक: |
अम्भोदाः |
‘रेरे चातक’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत ।
पूर्णवाक्येन उत्तरत ।
कवि: कं नमति?
पूर्णवाक्येन उत्तरत ।
वैद्यः किं किं हरति?
श्लोकात् सम्बोधनान्तपदद्वयम् अन्विष्य लिखत ।
समानार्थकशब्द लिखत ।
वैद्यः - ______
समानार्थकशब्द लिखत-
सहोदरः - ______
‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।
जालरेखाचित्रं पूरयत ।
पूर्णवाक्येन उत्तरत ।
अत्र कर्तृपदं किम् ?
समानार्थकं पदं लिखत ।
ययौ - ______
समानार्थकं पदं लिखत ।
पण्डितः - ______
प्रथमान्तं द्वितीयान्तं च पदं चित्वा लिखत ।
पूर्णवाक्येन उत्तरत।
कः धनं याचते?
जालरेखाचित्रं पूस्यत ।
पूर्णवाक्येन उत्तरत ।
कः शब्दं करोति?
पूर्णवाक्येन उत्तरत ।
कस्याः हस्तात् सुवर्णघटः पतितः?
समानार्थकशब्दं लिखत ।
शब्दः - ______
पूर्णवाक्येन उत्तरत ।
विष्णुः भिक्षुरूपेण कुत्र गच्छति ?
पूर्णवाक्येन उत्तरत ।
विष्णुः कुत्र शेते ?
समानार्थकं पदं लिखत ।
गिरिजा - ______
श्लोके कानि क्रियापदानि
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
रामाभिषेके जलमाहरन्त्या हस्तात्। सृतो हेमघटो युवत्याः। सोपानमार्गेण करोति शब्दं ठंठं ठठं ठं ठठठं ठठं ठः॥ रथस्यैकं चक्र भुजगयमिताः सप्त तुरगाः निरालम्बो मार्गश्चरणविकलः सारथिरपि। रविर्यात्यवान्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ॥ वृद्धोऽहं त्वं युवा धन्वो सरथः कवची शरी। तथाप्यादाय वैदेही कुशली न गमिष्यसि ॥ |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती करुत। (3 तः 2) 2
(क) पूर्णवाक्येन उत्तरं लिखत। 1
कः शब्दं करोति?
(ख) चतुर्थपदं लिखत। 1
(1) निरालम्बः मार्ग: : : चरणविकलः ______।
2) एकम् : चक्रम् : : सप्त : ______।
(ग) पूर्वपदं लिखत। 1
(1) वृद्धोऽहम् = ______ + अहम्।
(2) रथस्यैकम् = ______ + एकम्।
(2) जालरेखाचित्रं पूरयत। 2
पद्य शुद्धे पूर्णे च लिखत।
कं ______ शीतम्॥