English

समानार्थकं पदं लिखत ।पुरी - - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समानार्थकं पदं लिखत ।
पुरी - ______

One Word/Term Answer

Solution

पुरी – नगरी

shaalaa.com
चित्रकाव्यम्।
  Is there an error in this question or solution?
Chapter 13: चित्रकाव्यम्। (पद्यम्) - भाषाभ्यास: [Page 84]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 13 चित्रकाव्यम्। (पद्यम्)
भाषाभ्यास: | Q 2.2 | Page 84

RELATED QUESTIONS

माध्यमभाषया उत्तरं लिखत ।

'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।


पूर्णवाक्येन उत्तरत।
कृष्णः कं जघान?


पूर्णवाक्येन उत्तरत।
दारपोषणे के रताः ?


पूर्णवाक्येन उत्तरत।
कं शीतं न बाधते?


समानार्थकं शब्द लिखत
गङ्गा - ______ 


समानार्थकं शब्द लिखत
रतः -______ ।


पूर्णवाक्येन उत्तरत।
कविः कं ‘मित्र’ इति सम्बोधयति?


मेलनं कुरुत।

विशेषणम् विशेष्यम्
बहवः वचः
दीनम् चातक:
  अम्भोदाः

‘रे रे चातक’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत। 


पूर्णवाक्येन उत्तरत ।
को प्राणान् हरतः?


श्लोकात् सम्बोधनान्तपदद्वयम् अन्विष्य लिखत ।


समानार्थकशब्द लिखत-
सहोदरः - ______


‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।


समानार्थकं पदं लिखत।

सुता =  ......।


समानार्थकं पदं लिखत ।
ययौ - ______


समानार्थकं पदं लिखत ।
पण्डितः - ______


पूर्णवाक्येन उत्तरत ।
कस्याः हस्तात् सुवर्णघटः पतितः?


समानार्थकशब्दं लिखत -
जलम् - ______ 


पूर्णवाक्येन उत्तरत ।
श्लोके निर्दिष्टानि सम्बोधनपदानि लिखत ।


पूर्णवाक्येन उत्तरत ।
विष्णुः भिक्षुरूपेण कुत्र गच्छति ?


समानार्थकं पदं लिखत
भिक्षुः - ______


समानार्थकं पदं लिखत ।
पशुपतिः - ______


समानार्थकं पदं लिखत ।
कमला - ______


श्लोके कानि क्रियापदानि


पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?


पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

रामाभिषेके जलमाहरन्त्या
हस्तात्‌। सृतो हेमघटो युवत्याः।
सोपानमार्गेण करोति शब्दं
ठंठं ठठं ठं ठठठं ठठं ठः॥
रथस्यैकं चक्र भुजगयमिताः सप्त तुरगाः
निरालम्बो मार्गश्चरणविकलः सारथिरपि।
रविर्यात्यवान्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ॥
वृद्धोऽहं त्वं युवा धन्वो सरथः कवची शरी।
तथाप्यादाय वैदेही कुशली न गमिष्यसि ॥

(1) पद्यांशं पठित्वा निर्दिष्टे कृती करुत। (3 तः 2)     2

(क) पूर्णवाक्येन उत्तरं लिखत।       1

कः शब्दं करोति?

(ख) चतुर्थपदं लिखत।       1

(1) निरालम्बः मार्ग: : : चरणविकलः ______।

2) एकम्‌ : चक्रम्‌ : : सप्त : ______।

(ग) पूर्वपदं लिखत।       1

(1) वृद्धोऽहम्‌ = ______ + अहम्‌।

(2) रथस्यैकम्‌ = ______ + एकम्‌।

(2) जालरेखाचित्रं पूरयत।       2


पद्य शुद्धे पूर्णे च लिखत।

कं ______ शीतम्‌॥


पद्य शुद्धे पूर्णे च लिखत।

वैद्यराज ______ धनानि च॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×