Advertisements
Advertisements
Question
समानार्थकशब्द लिखत-
सहोदरः - ______
Solution
सहोदरः – भ्राता, बन्धुः।
RELATED QUESTIONS
माध्यमभाषया उत्तरं लिखत ।
'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।
पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)
वैद्यराज नमस्तुभ्यं यमराजसहोदर । मनुजा वाचनेनैव बोधन्ते विषयान् बहून् । यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्। |
(क) पूर्णवाक्येन उत्तरं लिखत।
यमः किं हरति?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् | |
(1) | दक्षाः | विषयान् |
(2) | बहून् | वाचनम् |
मनुजाः |
(ग) जालरेखाचित्रं पूरयत।
विद्या | प्रच्छन्नगुप्तं धनम्। |
गुरूणां ______। | |
परं दैवतम्। | |
नरस्य अधिकं ______। |
(घ) पद्यांशात् 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।
(च) पूर्वपदं/उत्तरपदं लिखत।
- वाचनेनैव =______ + एव।
- क्षेत्रमासाद्य = क्षेत्रम् +______।
पद्ये शुद्ध पूर्णे च लिखत।
रामाभिषेके ____________
____________ ठं ठठं ठः।।
पूर्णवाक्येन उत्तरत।
दारपोषणे के रताः ?
पूर्णवाक्येन उत्तरत।
कं शीतं न बाधते?
समानार्थकं शब्द लिखत ।
कृष्णः - ______
समानार्थकं शब्द लिखत
गङ्गा - ______
समानार्थकं शब्द लिखत
रतः -______ ।
समानार्थकं शब्द लिखत
बलवान् - ______।
‘गङ्गा’ इति पदस्य विशेषणम् अन्विष्यत लिखत च ।
‘कं संजघान’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत ।
पूर्णवाक्येन उत्तरत।
गगने के सन्ति?
पूर्णवाक्येन उत्तरत।
कविः कं ‘मित्र’ इति सम्बोधयति?
पूर्णवाक्येन उत्तरत।
जलदाः काम् आर्द्रयन्ति?
मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
बहवः | वचः |
दीनम् | चातक: |
अम्भोदाः |
पूर्णवाक्येन उत्तरत ।
कवि: कं नमति?
पूर्णवाक्येन उत्तरत ।
वैद्यः किं किं हरति?
श्लोकात् सम्बोधनान्तपदद्वयम् अन्विष्य लिखत ।
समानार्थकशब्द लिखत
यमः - ______
समानार्थकशब्द लिखत ।
वैद्यः - ______
‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।
जालरेखाचित्रं पूरयत ।
पूर्णवाक्येन उत्तरत ।
जनकस्य सुतां हृत्वा क: ययौ?
पूर्णवाक्येन उत्तरत ।
अत्र कर्तृपदं किम् ?
समानार्थकं पदं लिखत ।
पुरी - ______
समानार्थकं पदं लिखत ।
ययौ - ______
प्रथमान्तं द्वितीयान्तं च पदं चित्वा लिखत ।
पूर्णवाक्येन उत्तरत।
कः धनं याचते?
पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?
जालरेखाचित्रं पूस्यत ।
पूर्णवाक्येन उत्तरत ।
कः शब्दं करोति?
समानार्थकशब्दं लिखत
हेम - ______
समानार्थकशब्दं लिखत -
जलम् - ______
समानार्थकशब्दं लिखत ।
शब्दः - ______
‘रामाभिषेके’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत ।
पूर्णवाक्येन उत्तरत ।
श्लोके कयोः सम्भाषणं वर्तते?
पूर्णवाक्येन उत्तरत ।
श्लोके निर्दिष्टानि सम्बोधनपदानि लिखत ।
पूर्णवाक्येन उत्तरत ।
विष्णुः कुत्र शेते ?
समानार्थकं पदं लिखत।
भिक्षुः - ______
समानार्थकं पदं लिखत
मखः - ______।
समानार्थकं पदं लिखत ।
पशुपतिः - ______
समानार्थकं पदं लिखत ।
कमला - ______
समानार्थकं पदं लिखत ।
गिरिजा - ______
श्लोके कानि क्रियापदानि
पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
रामाभिषेके जलमाहरन्त्या हस्तात्। सृतो हेमघटो युवत्याः। सोपानमार्गेण करोति शब्दं ठंठं ठठं ठं ठठठं ठठं ठः॥ रथस्यैकं चक्र भुजगयमिताः सप्त तुरगाः निरालम्बो मार्गश्चरणविकलः सारथिरपि। रविर्यात्यवान्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ॥ वृद्धोऽहं त्वं युवा धन्वो सरथः कवची शरी। तथाप्यादाय वैदेही कुशली न गमिष्यसि ॥ |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती करुत। (3 तः 2) 2
(क) पूर्णवाक्येन उत्तरं लिखत। 1
कः शब्दं करोति?
(ख) चतुर्थपदं लिखत। 1
(1) निरालम्बः मार्ग: : : चरणविकलः ______।
2) एकम् : चक्रम् : : सप्त : ______।
(ग) पूर्वपदं लिखत। 1
(1) वृद्धोऽहम् = ______ + अहम्।
(2) रथस्यैकम् = ______ + एकम्।
(2) जालरेखाचित्रं पूरयत। 2
पद्य शुद्धे पूर्णे च लिखत।
वैद्यराज ______ धनानि च॥
पद्ये शुद्धे पूर्णे च लिखत।
भिक्षुः क्वास्ति ______ पातु वः।।