English

पूर्णवाक्येन उत्तरत ।श्लोके कयोः सम्भाषणं वर्तते? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

पूर्णवाक्येन उत्तरत ।
श्लोके कयोः सम्भाषणं वर्तते?

One Line Answer

Solution

श्लोके गिरिजासमुद्रसुतयोः सम्भाषणं वर्तते।

shaalaa.com
चित्रकाव्यम्।
  Is there an error in this question or solution?
Chapter 13: चित्रकाव्यम्। (पद्यम्) - भाषाभ्यास: [Page 84]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 13 चित्रकाव्यम्। (पद्यम्)
भाषाभ्यास: | Q 1. (अ) | Page 84

RELATED QUESTIONS

माध्यमभाषया उत्तरं लिखत ।

'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।


पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)

वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान्‌ त्वं तु प्राणान्‌ धनानि च।।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌ ।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः। ।

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्‌।।

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्‌।
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। ।

(क) पूर्णवाक्येन उत्तरं लिखत।

यमः किं हरति?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।

  विशेषणम्‌  विशेष्यम्‌
(1) दक्षाः विषयान्‌
(2) बहून्‌ वाचनम्‌
    मनुजाः

(ग) जालरेखाचित्रं पूरयत।

विद्या प्रच्छन्नगुप्तं धनम्‌।
गुरूणां ______।
परं दैवतम्‌।
नरस्य अधिकं ______।

(घ) पद्यांशात्‌ 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।

(च) पूर्वपदं/उत्तरपदं लिखत।

  1. वाचनेनैव =______ + एव।
  2. क्षेत्रमासाद्य = क्षेत्रम्‌ +______।

पद्ये शुद्ध पूर्णे च लिखत।

रामाभिषेके ____________ 
____________ ठं ठठं ठः।।


पूर्णवाक्येन उत्तरत।
कृष्णः कं जघान?


पूर्णवाक्येन उत्तरत।
कं शीतं न बाधते?


समानार्थकं शब्द लिखत ।
कृष्णः - ______ 


समानार्थकं शब्द लिखत
रतः -______ ।


समानार्थकं शब्द लिखत
बलवान्  - ______। 


‘गङ्गा’ इति पदस्य विशेषणम् अन्विष्यत लिखत च ।


पूर्णवाक्येन उत्तरत।
कविः कं ‘मित्र’ इति सम्बोधयति?


पूर्णवाक्येन उत्तरत।
जलदाः काम् आर्द्रयन्ति?


पूर्णवाक्येन उत्तरत ।
कवि: कं नमति?


पूर्णवाक्येन उत्तरत ।
को प्राणान् हरतः?


श्लोकात् सम्बोधनान्तपदद्वयम् अन्विष्य लिखत ।


समानार्थकशब्द लिखत
यमः - ______


समानार्थकशब्द लिखत ।
वैद्यः - ______


पूर्णवाक्येन उत्तरत ।
जनकस्य सुतां हृत्वा क: ययौ?


पूर्णवाक्येन उत्तरत ।
अत्र कर्तृपदं किम् ?


समानार्थकं पदं लिखत।

सुता =  ......।


समानार्थकं पदं लिखत ।
ययौ - ______


पूर्णवाक्येन उत्तरत।
कः धनं याचते?


पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?


जालरेखाचित्रं पूस्यत ।


समानार्थकशब्दं लिखत
हेम - ______ 


‘रामाभिषेके’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत ।


पूर्णवाक्येन उत्तरत ।
विष्णुः कुत्र शेते ?


समानार्थकं पदं लिखत
भिक्षुः - ______


समानार्थकं पदं लिखत ।
कमला - ______


पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?


पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

रामाभिषेके जलमाहरन्त्या
हस्तात्‌। सृतो हेमघटो युवत्याः।
सोपानमार्गेण करोति शब्दं
ठंठं ठठं ठं ठठठं ठठं ठः॥
रथस्यैकं चक्र भुजगयमिताः सप्त तुरगाः
निरालम्बो मार्गश्चरणविकलः सारथिरपि।
रविर्यात्यवान्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ॥
वृद्धोऽहं त्वं युवा धन्वो सरथः कवची शरी।
तथाप्यादाय वैदेही कुशली न गमिष्यसि ॥

(1) पद्यांशं पठित्वा निर्दिष्टे कृती करुत। (3 तः 2)     2

(क) पूर्णवाक्येन उत्तरं लिखत।       1

कः शब्दं करोति?

(ख) चतुर्थपदं लिखत।       1

(1) निरालम्बः मार्ग: : : चरणविकलः ______।

2) एकम्‌ : चक्रम्‌ : : सप्त : ______।

(ग) पूर्वपदं लिखत।       1

(1) वृद्धोऽहम्‌ = ______ + अहम्‌।

(2) रथस्यैकम्‌ = ______ + एकम्‌।

(2) जालरेखाचित्रं पूरयत।       2


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×