English

‘कं संजघान’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत । - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

‘कं संजघान’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत । 

Answer in Brief

Solution 1

English: 

चित्रकाव्यम् is a type of image poetry. Such poems demonstrate the poets' prodigious intellect while also arousing amusement and pleasure.

This श्लोक is an example of, Here are four different questions with their answers contained within. Its foundation is based on शब्दालङ्कार. The answer to a given question can be obtained by either joining or dividing letters. Similarly:

(1) कं संजधान कृष्णः denotes who कृष्ण killed. By combining the first two letters, you can get the answer.

(2) का शीतलवाहिनी गङ्गा? Which is the cool river? गङ्गा? The answer (काशी) तलवाहिनी is obtained by joining the first two letters.

(3)Who is preoccupied with wife care? के दारपोषणरता: By joining the first three letters, the answer (They who are engaged in field care - farmers) can be found.

(4) कं बलवन्तं न बाधते शीतम्? which strong man is not affected by the cold? the one who has alc, means blanket. This is obtained by joining first three letters.

shaalaa.com

Solution 2

मराठी:
चित्रकाव्यम् हे काल्पनिक काव्य आहे. असे काव्य कवीची अफाट बुद्धिमत्ता तर दर्शवितात, त्याच बरोबर मनोरंजन व आनंदही निर्माण करतात. ‘के संजघान’ हे त्याचे उत्तम उदाहरण आहे. हे अन्तरालापाचे उदाहरण आहे.

येथे श्लोकात विचारलेल्या चार प्रश्नांची उत्तरेही तिथेच दडली आहेत. शब्दालंकारावर आधारित असा हा श्लोक आहे. काही अक्षरे जोडल्यास अथवा विभाजित केल्यास विचारलेल्या प्रश्नांची उत्तरे मिळू शकतात.

ज्याप्रमाणे
(1) कं संजघान कृष्ण म्हणजे, कृष्णाने कोणाला ठार मारले? येथे, प्रथम चरणातील पहिली दोन अक्षरे जोडल्यास कंस असे योग्य उत्तर मिळते.

(2) का शीतलवाहिनी गंगा? शीतल वाहणारी गंगा नदी कोणती? दुसऱ्या चरणातील पहिली दोन अक्षरे जोडल्यास काशी म्हणजे काशीक्षेत्र असे उत्तर मिळते. याचा अर्थ, काशीक्षेत्रात वाहणारी गङ्गा.

(3) कुटुंबाचे पोषण करण्यात कोण मग्न असतात? तिसऱ्या चरणातील पहिली दोन अक्षरे जोडल्यास केदारपोषणरताः (शेतकरी) असे उत्तर मिळते.

(4) कोणत्या बलवानास थंडी बाधत नाही? येथेही, चौथ्या चरणातील तीन अक्षरे जोडल्यास कंबलवन्तं असा शब्द म्हणजेच उत्तर मिळते, त्याचा अर्थ, कांबळे धारण करणाऱ्या बलवानास थंडी वाजत नाही.

shaalaa.com
चित्रकाव्यम्।
  Is there an error in this question or solution?
Chapter 13: चित्रकाव्यम्। (पद्यम्) - भाषाभ्यास: [Page 83]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 13 चित्रकाव्यम्। (पद्यम्)
भाषाभ्यास: | Q 4. | Page 83
Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 10 चित्रकाव्यम्। (पद्यम्‌)
भाषाभ्यास: | Q 4. | Page 59

RELATED QUESTIONS

माध्यमभाषया उत्तरं लिखत ।

'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।


पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)

वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान्‌ त्वं तु प्राणान्‌ धनानि च।।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌ ।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः। ।

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्‌।।

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्‌।
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। ।

(क) पूर्णवाक्येन उत्तरं लिखत।

यमः किं हरति?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।

  विशेषणम्‌  विशेष्यम्‌
(1) दक्षाः विषयान्‌
(2) बहून्‌ वाचनम्‌
    मनुजाः

(ग) जालरेखाचित्रं पूरयत।

विद्या प्रच्छन्नगुप्तं धनम्‌।
गुरूणां ______।
परं दैवतम्‌।
नरस्य अधिकं ______।

(घ) पद्यांशात्‌ 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।

(च) पूर्वपदं/उत्तरपदं लिखत।

  1. वाचनेनैव =______ + एव।
  2. क्षेत्रमासाद्य = क्षेत्रम्‌ +______।

पूर्णवाक्येन उत्तरत।
कृष्णः कं जघान?


पूर्णवाक्येन उत्तरत।
दारपोषणे के रताः ?


पूर्णवाक्येन उत्तरत।
कं शीतं न बाधते?


समानार्थकं शब्द लिखत ।
कृष्णः - ______ 


समानार्थकं शब्द लिखत
गङ्गा - ______ 


समानार्थकं शब्द लिखत
रतः -______ ।


समानार्थकं शब्द लिखत
बलवान्  - ______। 


‘गङ्गा’ इति पदस्य विशेषणम् अन्विष्यत लिखत च ।


पूर्णवाक्येन उत्तरत।
कविः कं ‘मित्र’ इति सम्बोधयति?


पूर्णवाक्येन उत्तरत।
जलदाः काम् आर्द्रयन्ति?


‘रेरे चातक’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत । 


पूर्णवाक्येन उत्तरत ।
कवि: कं नमति?


पूर्णवाक्येन उत्तरत ।
वैद्यः किं किं हरति?


श्लोकात् सम्बोधनान्तपदद्वयम् अन्विष्य लिखत ।


समानार्थकशब्द लिखत
यमः - ______


समानार्थकशब्द लिखत ।
वैद्यः - ______


समानार्थकशब्द लिखत-
सहोदरः - ______


‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।


जालरेखाचित्रं पूरयत ।


पूर्णवाक्येन उत्तरत ।
जनकस्य सुतां हृत्वा क: ययौ?


समानार्थकं पदं लिखत।

सुता =  ......।


समानार्थकं पदं लिखत ।
ययौ - ______


समानार्थकं पदं लिखत ।
पण्डितः - ______


प्रथमान्तं द्वितीयान्तं च पदं चित्वा लिखत ।


पूर्णवाक्येन उत्तरत।
कः धनं याचते?


जालरेखाचित्रं पूस्यत ।


पूर्णवाक्येन उत्तरत ।
कः शब्दं करोति?


पूर्णवाक्येन उत्तरत ।
कस्याः हस्तात् सुवर्णघटः पतितः?


समानार्थकशब्दं लिखत
हेम - ______ 


समानार्थकशब्दं लिखत -
जलम् - ______ 


समानार्थकशब्दं लिखत ।
शब्दः - ______


पूर्णवाक्येन उत्तरत ।
श्लोके कयोः सम्भाषणं वर्तते?


पूर्णवाक्येन उत्तरत ।
विष्णुः कुत्र शेते ?


समानार्थकं पदं लिखत
मखः - ______।


समानार्थकं पदं लिखत ।
कमला - ______


समानार्थकं पदं लिखत ।
गिरिजा - ______


पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?


पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

रामाभिषेके जलमाहरन्त्या
हस्तात्‌। सृतो हेमघटो युवत्याः।
सोपानमार्गेण करोति शब्दं
ठंठं ठठं ठं ठठठं ठठं ठः॥
रथस्यैकं चक्र भुजगयमिताः सप्त तुरगाः
निरालम्बो मार्गश्चरणविकलः सारथिरपि।
रविर्यात्यवान्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ॥
वृद्धोऽहं त्वं युवा धन्वो सरथः कवची शरी।
तथाप्यादाय वैदेही कुशली न गमिष्यसि ॥

(1) पद्यांशं पठित्वा निर्दिष्टे कृती करुत। (3 तः 2)     2

(क) पूर्णवाक्येन उत्तरं लिखत।       1

कः शब्दं करोति?

(ख) चतुर्थपदं लिखत।       1

(1) निरालम्बः मार्ग: : : चरणविकलः ______।

2) एकम्‌ : चक्रम्‌ : : सप्त : ______।

(ग) पूर्वपदं लिखत।       1

(1) वृद्धोऽहम्‌ = ______ + अहम्‌।

(2) रथस्यैकम्‌ = ______ + एकम्‌।

(2) जालरेखाचित्रं पूरयत।       2


पद्य शुद्धे पूर्णे च लिखत।

कं ______ शीतम्‌॥


पद्य शुद्धे पूर्णे च लिखत।

वैद्यराज ______ धनानि च॥


पद्ये शुद्धे पूर्णे च लिखत।

भिक्षुः क्वास्ति ______ पातु वः।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×