SSC (English Medium)
SSC (Hindi Medium)
SSC (Marathi Medium)
SSC (Marathi Semi-English)
Academic Year: 2023-2024
Date & Time: 11th March 2024, 11:00 am
Duration: 3h
Advertisements
सूचना:
- सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम्।
- यथासूचनम् आकलनकृतय : व्याकरणकृतय : आरेखितव्या :।
- आकृतीनाम् आलेखनं मसीलेखन्या अङ्कन्या वा कर्तव्यम्।
चित्र दृष्टवा नामानि लिखत।
![]() |
__________ |
Chapter: [0] सुगमसंस्कृतम् :।
चित्र दृष्ट्वा नामानि लिखत।
![]() |
__________ |
Chapter: [0] सुगमसंस्कृतम् :।
चित्रं दृष्टवा नामानि लिखत।
![]() |
__________ |
Chapter: [0] सुगमसंस्कृतम् :।
चित्र दृष्ट्वा नामानि लिखत।
![]() |
__________ |
Chapter: [0] सुगमसंस्कृतम् :।
चित्रं दृष्ट्वा नामानि लिखत।
![]() |
__________ |
Chapter: [0] सुगमसंस्कृतम् :।
सङ्ख्या: अङ्कैः लिखत।
एकोनसप्ततिः -
Chapter: [0.18] व्याकरणवीथि।
सङ्ख्या: अङ्कैः लिखत।
षटत्रिंशत् -
Chapter: [0.18] व्याकरणवीथि।
समय-स्तम्भमेलनं कुरुत।
'अ' | 'आ' |
(1) पञ्चोन-षड्वादनम् | १.३५ |
(2) सपाद-सप्तवादनम् | ४.३० |
(3) सार्ध-चतुर्वादम् | ५.५५ |
(4) पञ्चत्रिंशदधिक-एकवादनम् | ७.१५ |
Chapter: [0] सुगमसंस्कृतम् :।
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
किञ्चित्कालानन्तरं शृगाल: मृगम् अवदत् , 'वनेऽस्मिन् एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्।' तथा कृते मृग: प्रत्यहं तत्र गत्वा सस्यम् अखादत्। तद् दृष्ट्वा एकस्मिन् दिने क्षेत्रपतिना पाश: योजित:। तत्रागत: मृग: पाशैर्बद्ध:। सः अचिन्तयत्, “इदानीं मित्राण्येव शरणं मम।” दूरात् तत् पश्यन् जम्बूक: मनसि आनन्दितः। सोऽचिन्तयत्, “फलितः मे मनोरथ:। इदानी प्रभूतं भोजनं प्राप्स्यामि।” मृगस्तं दृष्ट्वा अब्रवीत्, “मित्र, छिन्धि तावन्मम बन्धनम्। त्रायस्व माम्।'' जम्बूको दूरादेवावदत्, “मित्र, टृढोऽयं बन्ध :। स्नायुनिर्मितान् पाशानेतान् कथं वा व्रतदिवसे स्पृशामि ?" इत्युक्त्वा स: समीपमेव वृक्षस्य पृष्टतः निभृतं स्थितः। प्रदोषकाले मृगमन्विष्यन् काकस्तत्रोपस्थित:। मृगं तथाविधं दृष्ट्वा स उवाच, “सखे ! किमेतत् ? मृगेणोक्तम्, “सुहृद्वाक्यस्य अनादरात् बद्धोऽहम्। उक्तं च- सुहदां हितकामानां य: शुणोति न भाषितम्। काक: अब्रुत, “स वञ्चक : क्वास्ते?” मृगेणोक्तम्, “मन्मांसार्थी तिष्ठत्यत्रैव।” काक: उक्तवान्, “उपायस्तावत् चिन्तनीय:।” |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
- एकस्मिन् दिने ______ पाशः योजितः। (क्षेत्रपतिना/जम्बूकेन)
- फलितः मे ______। (कार्यभाग:/मनोरथ:)
(ख) पूर्णवाक्येन उत्तरं लिखत। 1
क्षुद्रबुद्धि: कुतर निभृतं स्थितः ?
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
क्षेत्रम् आगत: शृगालः पाशैर्बद्धः।
(घ) एषः गद्यांशं: कस्मात् पाटात उद्धूत: ? 1
(2) शब्दज्ञानम्। (3 तः 2)
(क) लकारं लिखत। 1
इदानीं प्रभूतं भोजनं प्राप्स्यामि।
(ख) सन्धिविग्रहं कुरुत। 1
वनेऽस्मिन् = ______ + ______।
(ग) प्रश्न निर्माणं कुरुत। 1
प्रदोषकाले मृगमन्विष्यन् काक: तत्रोपस्थितः।
(3) पृथक्करणम्। 2
क्रमेण योजयत।
- क्षेत्रपतिना पाशयोजनम्।
- शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्।
- मृगस्य पाशबन्धनम्।
- मृगस्य प्रत्यहं क्षेत्रं गमनम्।
Chapter: [0.02] व्यसने मित्रपरीक्षा। (गद्यम्)
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
एकस्मिन् दिने आचार्य: शिष्यगणेन सह गङ्गास्नानार्थम् अगच्छत्। तदा मार्गे कोऽपि दरिद्र: मलिनकाय:, जीर्णवस्त्रधारी मनुष्य: तस्य पुरत: आगच्छत्। तं दृष्ट्वा शिष्या: तम्, 'अपसर, अपसर इति उच्चै: अवदन्। स: मनुष्य: अपृच्छत्- “अपसर, अपसर इति कं वदसि ? शरीरं वा आत्मानं वा? आत्मा तु परमेश्वरस्य अंश: अत: सर्वेषां समान: एव। तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि। तर्हि कथं तव शरीरं मम शरीराद् भिन्नम्, अहं च त्वद् भिन्न: ?" वेदान्तततत्वस्य सारं तस्य मुखात् श्रुत्वा आचार्य: तं प्रणनाम। ज्ञानं तु कस्मादपि ग्राह्यम्। यस्माद् ज्ञानं लभते स गुरुरेव इति विचारेण आचार्य: तत्रैव `मनीषापञ्चकम्' इति स्तोत्रं रचितवान्। एवम् आसेतुहिमाचलं पर्यटन् अद्वैत-सिद्धान्तस्य प्रचारम् अकरोत् सः। |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत। 1
शङ्कर: मलिनकायं मनुष्यं प्रणनाम यत: ______।
- मलिनकाय: मनुष्य: शङ्करं सङ्कटात् अरक्षत् ।
- सः मलिनकाय: मनुष्य: वेदान्तस्य सारं जानाति स्म।
(ख) कः कं वदति? 1
'अपसर अपसर इति कं वदसि?'
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
यस्मात् ज्ञानं लभते स: गुरुः।
(घ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। 1
मार्गे कोऽपि मनुष्य: तस्य पुरतः आगच्छत्।
(2) शब्दज्ञानम्। (3 तः 2)
(क) सन्धिविग्रहं कुरुत। 1
पूर्वपदं उत्तरपदं च लिखत
- तत्रैव = ______ + एव।
- कस्मादपि = कस्मात् + ______।
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत। 1
'अ' | 'आ' |
(1) दरिद्रः | (1) शरीरम् |
(2) भिन्नम् | (2) शिष्यः |
(3) मनुष्यः |
(ग) गद्यांशात् द्वे त्वान्त-अव्यये चित्वा लिखत। 1
(3) जालरेखाचित्ं पूरयत। 1
Chapter: [0.12] आदिशङ्कराचार्यः। (गद्यम्)
माध्यमभाषया सरलार्थं लिखत।
रदनिका | एहि वत्स ! शकटिकया क्रीडाव:। |
दारक: | (सकरुणम्) रदनिके! किं मम एतया मृत्तिकाशकटिकया; तामेव सौवर्णशकटिकां देहि। |
रदनिका | (सनिर्वेदं नि:श्वस्य) जात! कुतोऽस्माकं सुवर्णव्यवहार:? तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि। (स्वगतम्) तद्यावद्विनोदयाम्येनम्। आर्यावसन्तसेनाया: समीपमुपसर्पिष्यामि। (उपसृत्य) आर्य ! प्रणमामि। |
Chapter: [0.07] संस्कृतनाट्यस्तबक :। (संवाद:)
माध्यमभाषया सरलार्थं लिखत।
नद्यौ | रे विश्चामित्र, नैव विरमाव: त्वत्कृते। नैव कुर्व: देवेन्द्रस्य कार्ये अधिक्षेपम्। |
विश्चामित्र | नैव मातः, मास्तु देवेन्द्रस्य अवज्ञा। केवलम् इच्छाम: परतीरं गन्तुम्। हे मातः, प्रसीद। वयं सर्वे तव पुत्रा: एव। न वयं कदापि तव उपकारान् विस्मराम:। |
Chapter: [0.1] नदीसूक्तम्। (संवादः)
माध्यमभाषया उत्तरत।
धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम् अकरोत्?
Chapter: [0.01] आद्यकृषक : पृथुवैन्यः। (गद्यम्)
माध्यमभाषया उत्तरं लिखत।
सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत्?
Chapter: [0.09] धेनोर्व्याघ्रः पलायते। (गद्यम्)
पद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
वृथाभ्रमणकुक्रीडापरपीडापभाषणै:। उत्तमो नातिवक्ता स्यादधमो बहु भाषते। यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्ध: समभवं यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2) 2
(क) पूर्णवाक्येन उत्तरं लिखत। 1
कः बहु भाषते?
(ख) पदयांशात् विशेषणं चित्वा लिखत। 1
(1) ______ द्विपः।
2) ______ मनः।
(ग) सन्धिविग्रहं कुरुत । 1
(1) किञ्चिज्ज्ञोऽहम् = ______ + ______
(2) जालरेखाचित्रं पूरयत। 2
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
माध्यमभाषया उत्तर लिखत।
जटायुरावणयोः सङ्घर्षस्य वर्णनं कुरुत।
Chapter: [0.11] जटायुशौर्यम्। (पद्यम्)
‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत।
विद्या नाम ______ दैवतम्।।
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत।
भिक्षुः क्वास्ति ______ पातु वः।।
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत।
यत्र ______
______ द्रूमायते।
Chapter: [0.06] युग्ममाला। (पद्यम्)
Advertisements
पद्ये शुद्ध पूर्णे च लिखत।
आत्मनो ____________
____________ सर्वार्थसाधनम्।।
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
अन्वयं पूरयत।
अल्पानाम् ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा।
सर्वविधसुविद्यार्थं वाचनमुपकारकम्।।
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
माध्यमभाषया सरलार्थ लिखत।
एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्।।
Chapter: [0.15] मानवताधर्मः। (पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान् व्याप्नोति सर्वथा।।
Chapter: [0.15] मानवताधर्मः। (पद्यम्)
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
रक्ष् (1 प.प.)
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।
स्पृह् (10 उ.प.) - ______
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।
गम् - (गच्छ्) (१ प.प.)
Chapter: [0.16] लेखनकौशलम्।
विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
अलम्
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
नमः
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।
उपरि - ______
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत।
शिक्षक खडूने फळ्यावर लिहितो.
शिक्षक फलक पर खड़िया से लिखता है।
The teachers writes on the board with the chalk.
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत।
विद्यार्थ्यांनी दररोज अभ्यास करावा.
विद्यार्थी प्रतिदिन पढाई करें।
Students should study everyday.
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत।
मी फुलांचा वास घेतो.
मैं फूलों को सूँघता हूँ।
I smell the flowers.
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत।
तू रेल्वे स्थानकावर जा.
तुम रेल स्थानक पर जाओ।
You go to the railway station.
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत।
बाळ! स्वेटर आण.
बेटा! स्वेटर लाओ।
Oh child! bring the sweater.
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत।
पेटीत दहा पुस्तके आहेत.
संदूक में दस किताबें हैं।
There are ten books in the box.
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः खगः।
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः उत्सवः।
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
भारतीयं प्रसिद्धं स्थलम्
Chapter: [0.16] लेखनकौशलम्।
साहाय्यक-शब्दानाम् आधारेण 5 /7 वाक्यात्मकं चित्रवर्णनं कुरुत।
(मञ्जूषा- वहति, खादति, संमार्जयति, करोति, भ्रामयति, तिष्ठति, रक्षति, चलति)
Chapter: [0.16] लेखनकौशलम्।
तालिकापूर्तिं कुरुत।
नामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
______ | मालाभ्याम् | ______ | तृतीया |
भगवते | ______ | ______ | चतुर्थी |
______ | ______ | जन्मसु | सप्तमी |
Chapter: [0.032] व्यञ्जनान्ताः।
तालिकापूर्तिं कुरुत ।
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
______ | इमौ | ______ | प्रथमा |
कस्मात् | ______ | ______ | पञ्चमी |
______ | ______ | तासु | सप्तमी |
Chapter: [0.032] व्यञ्जनान्ताः।
Advertisements
तालिकापूर्तिं कुरुत।
क्रियापदतालिका।
लकार: | एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुष: |
लृट् | ______ | ______ | द्रक्ष्यन्ति | प्रथम: पुरुष: |
लङ् | आसी: | ______ | ______ | मध्यम: पुरुष: |
लट् | ______ | लिखावः | ______ | उत्तम: पुरुष: |
Chapter: [0.032] व्यञ्जनान्ताः।
तालिकापूर्तिं कुरुत।
धातुसाधित-विशेषण-तालिका।
धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
कथ (10 उ.प.) | ______ | कथितवान् | कथ्यः | ______ |
लभ् (1 आ.प.) | लब्धः | ______ | ______ | लभमानः |
प्र + विश् (6 प.प.) | प्रविष्ट: | ______ | प्रवेश्यः | ______ |
Chapter: [0.121] अभ्यासपत्रम् - ३।
क्रमवाचकानि।
श्रीकृष्णः देवक्याः ______ (८) अपत्यम्।
Chapter: [0.153] सङ्ख्याविश्वम्।
आवृत्तिवाचकम्।
वर्षस्य ______ (४) परीक्षा भवति।
Chapter: [0.153] सङ्ख्याविश्वम्।
सङ्ख्यावाचकानि
भगवता व्यासेन ______ (१८) पुराणानि रचितानि।
Chapter: [0.153] सङ्ख्याविश्वम्।
क्रमवाचकम्
भारतशासनेन ______ (३) चान्द्रयानं प्रेषितम्।
Chapter: [0.153] सङ्ख्याविश्वम्।
सङ्ख्यावाचकम्
'अष्टाध्यायी' नाम्नि ग्रन्थे ______ (८) अध्यायाः सन्ति।
Chapter: [0.153] सङ्ख्याविश्वम्।
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रह: | समासनाम |
प्रत्यहम् | अहनि अहनि। | ______। |
Chapter: [0.091] समासा:।
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रह: | समासनाम |
______ | जलं ददाति इति। | उपपद-तत्पुरुष:। |
Chapter: [0.091] समासा:।
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रह: | समासनाम |
असत्यम् | न सत्यम्। | ______। |
Chapter: [0.091] समासा:।
समासविग्रहं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
व्याघ्रभल्लूकौ | ______ | इतरेतर द्वन्द्व:। |
Chapter: [0.091] समासा:।
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रह: | समासनाम |
पन्नगभूषण: | ______। | बहुव्रीहि:। |
Chapter: [0.091] समासा:।
विरुद्धार्थक शब्दान् लिखत।
पुरतः × ______
Chapter: [0.151] अभ्यासपत्रम् - ४।
समानार्थकशब्दान् लिखत।
सुगमः - ______
Chapter: [0.14] प्रतिपदं संस्कृतम्। (संवाद:)
समानार्थकशब्दान् लिखत।
सूर्यः - ______
Chapter: [0.05] स एव परमाणुः। (संवादः)
विरुद्धार्थक शब्दान् लिखत।
अनित्यः × ______
Chapter: [0.05] स एव परमाणुः। (संवादः)
समानार्थकशब्दान् लिखत।
पिता - ______
Chapter: [0.05] स एव परमाणुः। (संवादः)
सूचनानुसारं कृती: कुरुत ।
सः महोदयम् उपगम्य वदति।
(पूर्वकालवाचकं ल्यबन्त अव्ययं निष्कास्य वाक्यं लिखत।)
Chapter: [0.18] व्याकरणवीथि।
सूचनानुसारं कृती: कुरुत।
मे आत्मा कृतार्थतां लभताम्। (लङ्लकारे वाक्यं परिवर्तयत।)
Chapter: [0.18] व्याकरणवीथि।
सूचनानुसार कृती: कुरुत।
त्वया किं दृष्टम्? (वाच्य परिवर्तनं कुरुत।)
Chapter: [0.18] व्याकरणवीथि।
सूचनानुसार कृती: कुरुत।
भवान् स्वीकरोतु। (‘भवान्’ स्थाने ‘त्वं’ योजयत।)
Chapter: [0.18] व्याकरणवीथि।
सूचनानुसारं कृती: कुरुत।
छात्र: लेखं लिखति। (अध्यापक:) (णिजन्तं कुरुत।)
Chapter: [0.18] व्याकरणवीथि।
गद्यांशं पटित्वा कृती: कुरुत। (6 तः 4)
स्त्रीणां स्वातन्त्र्यस्य प्रथमा प्रणेत्री पण्डिता रमादेवी महाराष्ट्रभूमे: सुकन्या आसीत्। डोंगरेकुले व्युत्पन्न: अनन्तशास्त्री एतस्या: पिता। सुशीला लक्षमीवाई च माता। संस्कृते तस्या: विशेष-अनुराग:। सरस्वत्या: प्रसादात् सा वक्तृत्वे अपि निपुणा आसीत्। यद्यपि बहवः ग्रन्था: तया पठिता: तथापि सा स्वतन्त्रबुद्धिः एव आसीत्। सा प्रगत-अध्ययनार्थम् आङ्ग्लदेशं गता। किन्तु तया न स्ववेष: त्यक्त:, न वा स्वभाषा। रमादेवी नाम विविधगुणानां सुन्दर: कोषः आसीत् खलु। |
(1) पूर्णवाक्येन उत्तरं लिखत। 1
स्त्रीणां स्वातन्त्र्यस्य प्रथमा प्रणेत्री का आसीत्?
(2) प्रातिपदिकं लिखत। 1
(क) ग्रन्थाः
(ख) तया
(3) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
रमादेवी प्रगत-अध्ययनार्थम् आङ्ग्लदेशं गता।
(4) माध्यमभाषया सरलार्थ लिखत। 1
रमादेवी वक्तृत्वे निपुणा आसीत्।
(5) गद्यांशात् एकम् अव्ययं चित्वा लिखत। 1
(6) कारकपरिचयं कुरुत। 1
संस्कृते तस्या: विशेष-अनुराग:।
Chapter: [0.19] वाचनकौशलम्।
पद्यांशं पठित्वा निर्दिष्टे कृती: कुरुत।
गुरुणा शोभते शिष्य:, शिष्येणापि गुरुस्तथा। उभाभ्यां शोभते शाला, शालया शोभते पुरम्। |
(क) पूर्णवाक्येन उत्तरत। (2 तः 1) 1
- गुरुणा क: शोभते?
- पुरं कया शोभते?
(ख) समानार्थकं शब्दं लिखत। 1
गुरुः - ______।
Chapter: [0.19] वाचनकौशलम्।
पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।
पक्षिणां बलम् आकाशं, बालानां रोदनं बलम्। दुर्बलस्य बलं राजा, मत्स्यानाम् उदकं बलम् || |
Chapter: [0.19] वाचनकौशलम्।
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
Maharashtra State Board previous year question papers 10th Standard Board Exam Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] with solutions 2023 - 2024
Previous year Question paper for Maharashtra State Board 10th Standard Board Exam -2024 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)], you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 10th Standard Board Exam.
How Maharashtra State Board 10th Standard Board Exam Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.