हिंदी

समानार्थकशब्दान्‌ लिखत। सुगमः - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समानार्थकशब्दान्‌ लिखत।

सुगमः - ______

रिक्त स्थान भरें

उत्तर

सुगमः - सुलभः, सरलः

shaalaa.com
प्रतिपदं संस्कृतम्।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (March) Official

संबंधित प्रश्न

पूर्णवाक्येन उत्तरत।
महोदया किं कार्यं करोति ?


पूर्णवाक्येन उत्तरत।
केन माध्यमेन विषयप्रवेशः सुगमः भवति ?


पूर्णवाक्येन उत्तरत।
व्याकरणशास्त्रविषयकग्रन्थस्य नाम किम् ?


पूर्णवाक्येन उत्तरत।
समीरः किम् अधिकृत्य संशोधनं करोति ?


पूर्णवाक्येन उत्तरत।
प्रसादस्य संशोधनक्षेत्रं किम् ?


पूर्णवाक्येन उत्तरत।
तनुजायाः व्यवसायः कः ?


पूर्णवाक्येन उत्तरत।
शब्दोच्चारणस्य अभ्यास: केन भवति ?


माध्यमभाषया उत्तरत।

संस्कृताध्ययनम् अन्यक्षेत्रेषु कथम् उपयुक्तम्?


प्रश्ननिर्माणं कुरुत।
संस्कृताध्ययनं कलाशाखायाः छात्रा: कुर्वन्ति ।


समानार्थकशब्दं मेलयत ।

संशोधनम्‌ ज्ञातम्‌
अवगतम्‌ सुलभः
सुगमः अनुसन्धानम्‌
भाषा भारती

विरुद्धार्थकशब्दान् लिखत ।
मित्राणि x ______ 


विरुद्धार्थकशब्दान् लिखत ।
उत्सुकाः x   ______ 


विरुद्धार्थकशब्दान् लिखत ।
विदेशः x ______


सन्धिविग्रहं कुरुत ।
जनैरपि - ______ 


सन्धिविग्रहं कुरुत ।
अधुनैव =  ______


सन्धिविग्रहं कुरुत ।
कस्मिन्नपि = ______


मेलनं कुरुत।

विशेषणम् विशेष्यम्
बहवः ग्रन्थान्
सुगमः जनाः
एका ज्ञानम्
शास्त्रविषयकान् अभ्यास:
साहाय्यकरम् महिला
उत्तमः विषयप्रवेश:
उत्सुकाः श्लोकाः

 


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


तालिकां पूरयत ।

विश्वसंस्कृतपरिषदि सहभागिन : जना :
समीर : ______
______ रसायनशास्त्रच्छात्र :
लीना ______
______ भारतीयभाषाविश्लेषिका

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×