हिंदी

समानार्थकशब्दं मेलयत । अ आ संशोधनम्‌ ज्ञातम्‌ अवगतम्‌ सुलभः सुगमः अनुसन्धानम्‌ भाषा भारती - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समानार्थकशब्दं मेलयत ।

संशोधनम्‌ ज्ञातम्‌
अवगतम्‌ सुलभः
सुगमः अनुसन्धानम्‌
भाषा भारती
एक पंक्ति में उत्तर

उत्तर

संशोधनम्‌ अनुसन्धानम्
अवगतम्‌ ज्ञातम्
सुगमः सुलभः
भाषा भारती
shaalaa.com
प्रतिपदं संस्कृतम्।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: प्रतिपदं संस्कृतम्। (संवाद:) - भाषाभ्यास: [पृष्ठ ८७]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 14 प्रतिपदं संस्कृतम्। (संवाद:)
भाषाभ्यास: | Q 4 | पृष्ठ ८७

संबंधित प्रश्न

पूर्णवाक्येन उत्तरत।
महोदया किं कार्यं करोति ?


पूर्णवाक्येन उत्तरत।
केन माध्यमेन विषयप्रवेशः सुगमः भवति ?


पूर्णवाक्येन उत्तरत।
व्याकरणशास्त्रविषयकग्रन्थस्य नाम किम् ?


पूर्णवाक्येन उत्तरत।
समीरः किम् अधिकृत्य संशोधनं करोति ?


पूर्णवाक्येन उत्तरत।
प्रसादस्य संशोधनक्षेत्रं किम् ?


पूर्णवाक्येन उत्तरत।
तनुजायाः व्यवसायः कः ?


पूर्णवाक्येन उत्तरत।
शब्दोच्चारणस्य अभ्यास: केन भवति ?


माध्यमभाषया उत्तरत।

संस्कृताध्ययनम् अन्यक्षेत्रेषु कथम् उपयुक्तम्?


प्रश्ननिर्माणं कुरुत।
समीरः परिषदि निमन्त्रितः ।


समानार्थकशब्दान्‌ लिखत।

सुगमः - ______


समानार्थकशब्दं मेलयत ।
अवगतम् - ______


समानार्थकशब्दं मेलयत ।
भाषा - ______ 


विरुद्धार्थकशब्दान् लिखत ।
मित्राणि x ______ 


सन्धिविग्रहं कुरुत ।
अधुनैव =  ______


सन्धिविग्रहं कुरुत ।
सर्वेऽपि = ______


सन्धिविग्रहं कुरुत ।
विदेशेष्वपि = ______ 


सन्धिविग्रहं कुरुत ।
कस्मिन्नपि = ______


मेलनं कुरुत।

विशेषणम् विशेष्यम्
बहवः ग्रन्थान्
सुगमः जनाः
एका ज्ञानम्
शास्त्रविषयकान् अभ्यास:
साहाय्यकरम् महिला
उत्तमः विषयप्रवेश:
उत्सुकाः श्लोकाः

 


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


तालिकां पूरयत ।

विश्वसंस्कृतपरिषदि सहभागिन : जना :
समीर : ______
______ रसायनशास्त्रच्छात्र :
लीना ______
______ भारतीयभाषाविश्लेषिका

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×