English

समानार्थकशब्दं मेलयत । अ आ संशोधनम्‌ ज्ञातम्‌ अवगतम्‌ सुलभः सुगमः अनुसन्धानम्‌ भाषा भारती - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समानार्थकशब्दं मेलयत ।

संशोधनम्‌ ज्ञातम्‌
अवगतम्‌ सुलभः
सुगमः अनुसन्धानम्‌
भाषा भारती
One Line Answer

Solution

संशोधनम्‌ अनुसन्धानम्
अवगतम्‌ ज्ञातम्
सुगमः सुलभः
भाषा भारती
shaalaa.com
प्रतिपदं संस्कृतम्।
  Is there an error in this question or solution?
Chapter 14: प्रतिपदं संस्कृतम्। (संवाद:) - भाषाभ्यास: [Page 87]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 14 प्रतिपदं संस्कृतम्। (संवाद:)
भाषाभ्यास: | Q 4 | Page 87

RELATED QUESTIONS

पूर्णवाक्येन उत्तरत।
महोदया किं कार्यं करोति ?


पूर्णवाक्येन उत्तरत।
व्याकरणशास्त्रविषयकग्रन्थस्य नाम किम् ?


पूर्णवाक्येन उत्तरत।
प्रसादस्य संशोधनक्षेत्रं किम् ?


पूर्णवाक्येन उत्तरत।
तनुजायाः व्यवसायः कः ?


पूर्णवाक्येन उत्तरत।
शब्दोच्चारणस्य अभ्यास: केन भवति ?


माध्यमभाषया उत्तरत।

संस्कृताध्ययनम् अन्यक्षेत्रेषु कथम् उपयुक्तम्?


प्रश्ननिर्माणं कुरुत।
समीरः परिषदि निमन्त्रितः ।


प्रश्ननिर्माणं कुरुत।
संस्कृताध्ययनं कलाशाखायाः छात्रा: कुर्वन्ति ।


समानार्थकशब्दान्‌ लिखत।

सुगमः - ______


समानार्थकशब्दं मेलयत ।
अवगतम् - ______


समानार्थकशब्दं मेलयत ।
भाषा - ______ 


विरुद्धार्थकशब्दान् लिखत ।
मित्राणि x ______ 


विरुद्धार्थकशब्दान् लिखत ।
उत्सुकाः x   ______ 


विरुद्धार्थकशब्दान् लिखत ।
विदेशः x ______


सन्धिविग्रहं कुरुत ।
जनैरपि - ______ 


सन्धिविग्रहं कुरुत ।
अधुनैव =  ______


सन्धिविग्रहं कुरुत ।
सर्वेऽपि = ______


सन्धिविग्रहं कुरुत ।
विदेशेष्वपि = ______ 


सन्धिविग्रहं कुरुत ।
कस्मिन्नपि = ______


मेलनं कुरुत।

विशेषणम् विशेष्यम्
बहवः ग्रन्थान्
सुगमः जनाः
एका ज्ञानम्
शास्त्रविषयकान् अभ्यास:
साहाय्यकरम् महिला
उत्तमः विषयप्रवेश:
उत्सुकाः श्लोकाः

 


तालिकां पूरयत ।

विश्वसंस्कृतपरिषदि सहभागिन : जना :
समीर : ______
______ रसायनशास्त्रच्छात्र :
लीना ______
______ भारतीयभाषाविश्लेषिका

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×