Advertisements
Advertisements
Question
पूर्णवाक्येन उत्तरत।
महोदया किं कार्यं करोति ?
Solution
महोदया व्यवस्थापनप्रशिक्षिकारूपेण कार्य करोति।
APPEARS IN
RELATED QUESTIONS
पूर्णवाक्येन उत्तरत।
व्याकरणशास्त्रविषयकग्रन्थस्य नाम किम् ?
पूर्णवाक्येन उत्तरत।
प्रसादस्य संशोधनक्षेत्रं किम् ?
पूर्णवाक्येन उत्तरत।
शब्दोच्चारणस्य अभ्यास: केन भवति ?
माध्यमभाषया उत्तरत।
संस्कृताध्ययनम् अन्यक्षेत्रेषु कथम् उपयुक्तम्?
प्रश्ननिर्माणं कुरुत।
समीरः परिषदि निमन्त्रितः ।
प्रश्ननिर्माणं कुरुत।
संस्कृताध्ययनं कलाशाखायाः छात्रा: कुर्वन्ति ।
समानार्थकशब्दं मेलयत ।
अ | आ |
संशोधनम् | ज्ञातम् |
अवगतम् | सुलभः |
सुगमः | अनुसन्धानम् |
भाषा | भारती |
समानार्थकशब्दं मेलयत ।
अवगतम् - ______
समानार्थकशब्दं मेलयत ।
भाषा - ______
विरुद्धार्थकशब्दान् लिखत ।
मित्राणि x ______
विरुद्धार्थकशब्दान् लिखत ।
उत्सुकाः x ______
विरुद्धार्थकशब्दान् लिखत ।
विदेशः x ______
सन्धिविग्रहं कुरुत ।
जनैरपि - ______
सन्धिविग्रहं कुरुत ।
अधुनैव = ______
सन्धिविग्रहं कुरुत ।
सर्वेऽपि = ______
सन्धिविग्रहं कुरुत ।
विदेशेष्वपि = ______
सन्धिविग्रहं कुरुत ।
कस्मिन्नपि = ______
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।
तालिकां पूरयत ।
विश्वसंस्कृतपरिषदि सहभागिन : जना : | |
समीर : | ______ |
______ | रसायनशास्त्रच्छात्र : |
लीना | ______ |
______ | भारतीयभाषाविश्लेषिका |