English

सन्धिविग्रहं कुरुत ।विदेशेष्वपि = ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सन्धिविग्रहं कुरुत ।
विदेशेष्वपि = ______ 

One Line Answer

Solution

विदेशेष्वपि – विदेशेषु + अपि

shaalaa.com
प्रतिपदं संस्कृतम्।
  Is there an error in this question or solution?
Chapter 14: प्रतिपदं संस्कृतम्। (संवाद:) - भाषाभ्यास: [Page 87]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 14 प्रतिपदं संस्कृतम्। (संवाद:)
भाषाभ्यास: | Q 6. (ई) | Page 87

RELATED QUESTIONS

पूर्णवाक्येन उत्तरत।
महोदया किं कार्यं करोति ?


पूर्णवाक्येन उत्तरत।
व्याकरणशास्त्रविषयकग्रन्थस्य नाम किम् ?


पूर्णवाक्येन उत्तरत।
प्रसादस्य संशोधनक्षेत्रं किम् ?


पूर्णवाक्येन उत्तरत।
तनुजायाः व्यवसायः कः ?


पूर्णवाक्येन उत्तरत।
शब्दोच्चारणस्य अभ्यास: केन भवति ?


माध्यमभाषया उत्तरत।

संस्कृताध्ययनम् अन्यक्षेत्रेषु कथम् उपयुक्तम्?


प्रश्ननिर्माणं कुरुत।
संस्कृताध्ययनं कलाशाखायाः छात्रा: कुर्वन्ति ।


समानार्थकशब्दं मेलयत ।

संशोधनम्‌ ज्ञातम्‌
अवगतम्‌ सुलभः
सुगमः अनुसन्धानम्‌
भाषा भारती

समानार्थकशब्दान्‌ लिखत।

सुगमः - ______


समानार्थकशब्दं मेलयत ।
अवगतम् - ______


समानार्थकशब्दं मेलयत ।
भाषा - ______ 


विरुद्धार्थकशब्दान् लिखत ।
मित्राणि x ______ 


विरुद्धार्थकशब्दान् लिखत ।
उत्सुकाः x   ______ 


सन्धिविग्रहं कुरुत ।
अधुनैव =  ______


सन्धिविग्रहं कुरुत ।
सर्वेऽपि = ______


सन्धिविग्रहं कुरुत ।
कस्मिन्नपि = ______


मेलनं कुरुत।

विशेषणम् विशेष्यम्
बहवः ग्रन्थान्
सुगमः जनाः
एका ज्ञानम्
शास्त्रविषयकान् अभ्यास:
साहाय्यकरम् महिला
उत्तमः विषयप्रवेश:
उत्सुकाः श्लोकाः

 


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


तालिकां पूरयत ।

विश्वसंस्कृतपरिषदि सहभागिन : जना :
समीर : ______
______ रसायनशास्त्रच्छात्र :
लीना ______
______ भारतीयभाषाविश्लेषिका

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×