English

विरुद्धार्थकशब्दान् लिखत। उत्सुकाः × ......। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

विरुद्धार्थकशब्दान् लिखत।

उत्सुकाः × ......।

One Word/Term Answer

Solution

उत्सुकाः × अनुत्सुकाः

shaalaa.com
प्रतिपदं संस्कृतम्।
  Is there an error in this question or solution?
Chapter 14: प्रतिपदं संस्कृतम्। (संवाद:) - भाषाभ्यास: [Page 87]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 14 प्रतिपदं संस्कृतम्। (संवाद:)
भाषाभ्यास: | Q 5.2 | Page 87

RELATED QUESTIONS

पूर्णवाक्येन उत्तरत।
महोदया किं कार्यं करोति ?


पूर्णवाक्येन उत्तरत।
समीरः किम् अधिकृत्य संशोधनं करोति ?


पूर्णवाक्येन उत्तरत।
प्रसादस्य संशोधनक्षेत्रं किम् ?


पूर्णवाक्येन उत्तरत।
तनुजायाः व्यवसायः कः ?


पूर्णवाक्येन उत्तरत।
शब्दोच्चारणस्य अभ्यास: केन भवति ?


प्रश्ननिर्माणं कुरुत।
समीरः परिषदि निमन्त्रितः ।


प्रश्ननिर्माणं कुरुत।
संस्कृताध्ययनं कलाशाखायाः छात्रा: कुर्वन्ति ।


समानार्थकशब्दं मेलयत ।

संशोधनम्‌ ज्ञातम्‌
अवगतम्‌ सुलभः
सुगमः अनुसन्धानम्‌
भाषा भारती

समानार्थकशब्दान्‌ लिखत।

सुगमः = ......।


समानार्थकशब्दं मेलयत ।
अवगतम् - ______


समानार्थकशब्दं मेलयत ।
भाषा - ______ 


विरुद्धार्थकशब्दान् लिखत ।
मित्राणि x ______ 


विरुद्धार्थकशब्दान् लिखत ।
विदेशः x ______


सन्धिविग्रहं कुरुत ।
जनैरपि - ______ 


सन्धिविग्रहं कुरुत ।
अधुनैव =  ______


सन्धिविग्रहं कुरुत ।
सर्वेऽपि = ______


सन्धिविग्रहं कुरुत ।
विदेशेष्वपि = ______ 


सन्धिविग्रहं कुरुत ।
कस्मिन्नपि = ______


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×
Our website is made possible by ad-free subscriptions or displaying online advertisements to our visitors.
If you don't like ads you can support us by buying an ad-free subscription or please consider supporting us by disabling your ad blocker. Thank you.