Advertisements
Advertisements
Question
विरुद्धार्थकशब्दान् लिखत।
उत्सुकाः × ......।
Solution
उत्सुकाः × अनुत्सुकाः।
RELATED QUESTIONS
पूर्णवाक्येन उत्तरत।
महोदया किं कार्यं करोति ?
पूर्णवाक्येन उत्तरत।
समीरः किम् अधिकृत्य संशोधनं करोति ?
पूर्णवाक्येन उत्तरत।
प्रसादस्य संशोधनक्षेत्रं किम् ?
पूर्णवाक्येन उत्तरत।
तनुजायाः व्यवसायः कः ?
पूर्णवाक्येन उत्तरत।
शब्दोच्चारणस्य अभ्यास: केन भवति ?
प्रश्ननिर्माणं कुरुत।
समीरः परिषदि निमन्त्रितः ।
प्रश्ननिर्माणं कुरुत।
संस्कृताध्ययनं कलाशाखायाः छात्रा: कुर्वन्ति ।
समानार्थकशब्दं मेलयत ।
अ | आ |
संशोधनम् | ज्ञातम् |
अवगतम् | सुलभः |
सुगमः | अनुसन्धानम् |
भाषा | भारती |
समानार्थकशब्दान् लिखत।
सुगमः = ......।
समानार्थकशब्दं मेलयत ।
अवगतम् - ______
समानार्थकशब्दं मेलयत ।
भाषा - ______
विरुद्धार्थकशब्दान् लिखत ।
मित्राणि x ______
विरुद्धार्थकशब्दान् लिखत ।
विदेशः x ______
सन्धिविग्रहं कुरुत ।
जनैरपि - ______
सन्धिविग्रहं कुरुत ।
अधुनैव = ______
सन्धिविग्रहं कुरुत ।
सर्वेऽपि = ______
सन्धिविग्रहं कुरुत ।
विदेशेष्वपि = ______
सन्धिविग्रहं कुरुत ।
कस्मिन्नपि = ______
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।