Advertisements
Advertisements
प्रश्न
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रह: | समासनाम |
पन्नगभूषण: | ______। | बहुव्रीहि:। |
उत्तर
समस्तपदम् | विग्रह: | समासनाम |
पन्नगभूषण: | पन्नगः भूषण यस्य सः। | बहुव्रीहि:। |
APPEARS IN
संबंधित प्रश्न
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
खलसज्जनौ | ______ | _____ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
विभवहीनाः | ______ | ____ |
समस्तपदम् | विग्र: | नाम |
सुखदुःखे | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
परोषम् उपकार: | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
राम च लक्ष्मन् च | ______ | ______ |
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
धर्मः च अर्थः च | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
कामः च मोक्षः च | ______ | ______ |
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
पञ्चानां वाटानां समाहारः | ______ | ______ |
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
न इष्टम् | ______ | ______ |
विग्र: | समस्तपदम् | नाम |
लाभः च अलाभः च | ______ | ______ |
अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्-
क्रमः | समस्तपदानि | विग्रहः |
1. | __________ | सप्तानाम् अह्रां समाहारः |
2. | पञ्चानां पात्राणां समाहारः | __________ |
3. | __________ | त्रयाणां भुवनानां समाहारः |
4. | पञ्चरात्रम् | __________ |
5. | अष्टाध्यायी | __________ |
अधोलिखिततालिकायां समस्तपदेभ्यः विग्रह विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-
क्रमः | समस्तपदम् | विग्रहः |
1. | अग्निसोमो | ___________ |
2. | पाणिपादम् | ___________ |
3. | ___________ | साता च रामः च |
4. | इन्द्रः च वरुणः च | ___________ |
5. | ___________ | रमा च शारदा च |
6. | ___________ | धर्मः च अर्थः च कामः च मोक्षः च |
7. | लतापुष्पम् | ___________ |
8. | ___________ | मूषकः च मार्जारः च |
9. | अहोरात्रम् | ___________ |
10. | ___________ | सुखं च दुःखम् च |
अधोलिखितसमस्तपदेभ्यः विग्रहान् विग्रहेभ्यः च समस्तपदानि निर्माय तेषां नामानि अपि लिख्यन्ताम्-
क्रमः | समस्तपदम् | विग्रहः | समासनाम |
1. | मेघश्यामः | _____________ | _____________ |
2. | _____________ | न युक्तम् | _____________ |
3. | देहाविनाशाय | _____________ | _____________ |
4. | _____________ | नीलं च तत् कमलम् | _____________ |
5. | _____________ | हर्षेण मिश्रितम् | _____________ |
6. | _____________ | कर्कश: ध्वनिः | _____________ |
7. | _____________ | पञ्चानां वटानां समाहारः | _____________ |
8. | पञ्चानां वटानां समाहारः | _____________ | _____________ |
9. | _____________ | स्थिता प्रज्ञा यस्यः सः | _____________ |
10. | _____________ | माता च पिता च | _____________ |
समासानां तालिकापूर्ति कुरुत
समस्तपदम | विग्रहः | समासनाम |
निद्रमग्नः | ______ | सप्तमी - तत्पुरुषः |
समस्तपदम | विग्रहः | समासनाम |
हस्तस्थम् | हस्ते तिष्ठति इति | ______ |
समासानां तालिकापूर्ति कुरुत ।
समस्तपदम | विग्रहः | समासनाम |
प्रतिदिनम् | दिनेदिने | ______ |
समासविग्रहं कुरुत
शुकसारिकाः - ______
समासविग्रहं कुरुत
सस्यपूर्णम् - ______
समासविग्रहं कुरुत
मृगशृगालौ - ______
तालिकां पूरयत ।
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
प्रजाहितदक्ष | प्रजाहिते दक्षः | ______ |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
______ | चोरलुण्ठकेभ्यः भयम् | पञ्चमी तत्पुरुषः । |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
______ | चरणाभ्यां विकलः | सप्तमी- तत्पुरुषः । |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
मदान्धः | मदेन अन्धः | ______ |
कृति : – समस्तपदान् अन्विष्य वर्तुलम् आलिखत ।
१) क्षुद्रा बुद्धिः यस्य सः ।
२) विशालौ बाहू यस्य सः ।
३) एकः दन्तः यस्य सः ।
४) लब्धा शिक्षा येन सः ।
५) ईश्वरे निष्ठा यस्य सः ।
६) भाले चन्द्रः यस्य सः ।
७) पद्मं हस्ते यस्याः सा ।
८) गजस्य आननम् एव आननं यस्य सः ।
९) विमलम् अम्बु यस्मिन् तत् ।
१०) महान् उदयः यस्य सः ।
समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।
विग्रहवाक्यम् | समासनाम |
पुस्तकपठने मग्नः | षष्ठी तत्पुरुषः |
विद्यया विहीनः | चतुर्थी तत्पुरुषः |
पूजाये इदम् | सप्तमी - तत्पुरुषः |
परागस्य कणा : | तृतीया- तत्पुरुषः |
समासानां तालिकापूर्ति कुरुत।
समस्तपदम | विग्रहः | समासनाम |
क्षुद्र्बुद्धिः | ______ | बहुव्रीहिः। |
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रह: | समासनाम |
सकोपम् | कोपेन सह | _____ |
समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।
समासविग्रहः | समासनाम |
किञ्चित् जानाति इति। | षष्ठी - तत्पुरुषः। |
जलस्य व्यवस्थापनम्। | कर्मधारयः। |
लगुडः हस्ते यस्य सः। | उपपद - तत्पुरुषः। |
कवयः च पण्डिताः च। | अव्ययीभावः। |
अहनि अहनि। | बहव्रीहिः। |
मानवता एव धर्मः। | इतरेतर-द्वन्द्वः। |
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
कुशलवौ सभां प्रविशत:।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
प्रजासुखे सुखं राज्ञ:।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
सव्यवधानं न चारित्रलोपाय।
समासविग्रहं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
व्याघ्रभल्लूकौ | ______ | इतरेतर द्वन्द्व:। |
समासविग्रहाणां समासनामभि: सह मेलनं कुरुत।
समासविग्रह: | समासनाम |
रामस्य अभिषेकः। | इतेतर् द्वन्द्व:। |
न शक्यम्। | कर्मधारयः। |
मृगः च शृगाल: च। | षष्ठी तत्पुरुष:। |
सद्गुणा: एव सत्ति:। | अव्ययीभाव:। |
महान् भागः यस्य स:। | नञ्-तत्पुरुष:। |
क्रमम् अनुसृत्य। | बहुव्रीहिः। |