हिंदी

क्रमः समस्तपदानि विग्रहः 1. __________ सप्तानाम् अह्रां समाहारः 2. पञ्चानां पात्राणां समाहारः 3. त्रयाणां भुवनानां समाहारः 4. पञ्चरात्रम् 5. अष्टाध्यायी - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1.  __________ सप्तानाम् अह्रां समाहारः
2. पञ्चानां पात्राणां समाहारः  __________
3.  __________ त्रयाणां भुवनानां समाहारः
4. पञ्चरात्रम्  __________
5. अष्टाध्यायी  __________
रिक्त स्थान भरें

उत्तर

क्रमः समस्तपदानि विग्रहः
1.  सप्ताहम् सप्तानाम् अह्रां समाहारः
2. पञ्चानां पात्राणां समाहारः  पञ्चपात्रम्
3.  त्रिभुवनम् त्रयाणां भुवनानां समाहारः
4. पञ्चरात्रम्  पञ्चानां रात्रीणाम् समाहारः
5. अष्टाध्यायी  अष्टाणाम् अध्यायाम् समाहार:
shaalaa.com
समासा:।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: समासा: - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 7 समासा:
अभ्यासः | Q 2.3 | पृष्ठ ५३

संबंधित प्रश्न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
सप्तर्षिः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
खलसज्जनौ ______ _____

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
______ विविधानि बीजानि कर्मधारयः

समासविग्रहं कुरुत


धनधान्यानि -______। 


समासविग्रहं कुरुत 


मृगशृगालौ - ______


समासविग्रहं कुरुत


नीतिनिपुणः - ______


उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


षष्ठी तत्पुरुष समासस्य समस्तपदम् अन्विष्य तत्परितः वर्तुलम् आलिखत।

  1. क्षेत्रस्य पतिः।
  2. जलस्य व्यवस्थापनम्।
  3. राज्ञः धर्मः।
  4. पुस्तकस्य पठनम्।
  5. भ्रमणस्य समयः।
  6. क्रियायाः सिद्धिः।

तालिकां पूरयत

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ चोरलुण्ठकेभ्यः भयम् पञ्चमी तत्पुरुषः ।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
पुस्तकपठनमग्नः ______ सप्तमी- तत्पुरुषः ।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
विद्याविहीनः ______ सप्तमी- तत्पुरुषः ।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ चरणाभ्यां विकलः सप्तमी- तत्पुरुषः ।
 

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रहः समासनाम
मातृसेवा मातुः सेवा। ______

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

दीन पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवेत्‌।


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

कुशलवौ सभां प्रविशत:।


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

प्रजासुखे सुखं राज्ञ:।


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

सव्यवधानं न चारित्रलोपाय।


समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
पन्नगभूषण: ______। बहुव्रीहि:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×