हिंदी

तालिकां पूरयत सामासिकपदम् विग्रहवाक्यम् समासनाम ______ चरणाभ्यां विकलः सप्तमी- तत्पुरुषः । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ चरणाभ्यां विकलः सप्तमी- तत्पुरुषः ।
 
रिक्त स्थान भरें

उत्तर

सामासिकपदम्  विग्रहवाक्यम् समासनाम
चरणविकलः चरणाभ्यां विकलः सप्तमी- तत्पुरुषः ।
shaalaa.com
समासा:।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9.1: समासा:। - पुनःस्मारणम् [पृष्ठ ५४]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 9.1 समासा:।
पुनःस्मारणम् | Q 4.5 | पृष्ठ ५४

संबंधित प्रश्न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
सप्तर्षिः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
खलसज्जनौ ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
गृहोद्याने ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
पत्रपुष्पे ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
लौहघटिता ______ ______

समस्तपदम् विग्र: नाम
सुखदुःखे ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
त्रिलोके ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
न पेयम् ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
पञ्चानां वाटानां समाहारः ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
मातुः गृहे ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
न इष्टम् ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
त्रयाणाम् भुवानाम् समाहारः ______ ______

समस्तपदं विग्रह वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. _________ महान् वृक्षः
2. पुरुषव्याघ्रः _________
3. _________ महत् कम्पनम्
4. महाविनाशः _________
5. _________ रक्तम् उत्पलम्
6. पीतपुष्पाणि _________
7. _________ घन इव श्यामः
8. महोत्सवः _________
9. _________ विशालः पर्वतः
10. महागौरी _________

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1.  __________ सप्तानाम् अह्रां समाहारः
2. पञ्चानां पात्राणां समाहारः  __________
3.  __________ त्रयाणां भुवनानां समाहारः
4. पञ्चरात्रम्  __________
5. अष्टाध्यायी  __________

अधोलिखितसमस्तपदेभ्यः विग्रहान् विग्रहेभ्यः च समस्तपदानि निर्माय तेषां नामानि अपि लिख्यन्ताम्-

क्रमः समस्तपदम् विग्रहः समासनाम
1. मेघश्यामः _____________ _____________
2. _____________ न युक्तम् _____________
3. देहाविनाशाय _____________ _____________
4. _____________ नीलं च तत् कमलम् _____________
5. _____________ हर्षेण मिश्रितम् _____________
6. _____________ कर्कश: ध्वनिः _____________
7. _____________ पञ्चानां वटानां समाहारः _____________
8. पञ्चानां वटानां समाहारः _____________ _____________
9. _____________ स्थिता प्रज्ञा यस्यः सः _____________
10. _____________ माता च पिता च _____________

समासानां तालिकापूर्ति कुरुत

समस्तपदम विग्रहः समासनाम
निद्रमग्नः ______  सप्तमी - तत्पुरुषः

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
अनावश्यकम ______  नञ्‌-तत्पुरुषः

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
______ विविधानि बीजानि कर्मधारयः

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
प्रतिदिनम्‌ दिनेदिने ______

समासविग्रहं कुरुत


धनधान्यानि -______। 


समासविग्रहं कुरुत

सस्यपूर्णम्  - ______


समासविग्रहं कुरुत

अश्मखण्डः - ______


समासविग्रहं कुरुत 


मृगशृगालौ - ______


समासविग्रहं कुरुत


नीतिनिपुणः - ______


उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


तालिकां पूरयत ।

सामासिकपदम्  विग्रहवाक्यम् समासनाम
प्रजाहितदक्ष प्रजाहिते दक्षः ______

तालिकां पूरयत

सामासिकपदम्  विग्रहवाक्यम् समासनाम
विदेशगमनम् ______ द्वितीया तत्पुरुषः।

समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।

विग्रहवाक्यम्‌  समासनाम
चिन्तया आकुलः पञ्चमी -तत्पुरुषः
प्रजाहिते दक्षः द्वितीया ततयरुषः
चोरलुण्ठकेभ्यः भयम्‌ सप्तमी -तत्पुरुषः
विदेशं गमनम्‌ तृतीया-तत्मुरुष

समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।

विग्रहवाक्यम् समासनाम
पुस्तकपठने मग्नः षष्ठी तत्पुरुषः
विद्यया विहीनः चतुर्थी तत्पुरुषः
पूजाये इदम् सप्तमी - तत्पुरुषः
परागस्य कणा : तृतीया- तत्पुरुषः

समासानां तालिकापूर्ति कुरुत।

समस्तपदम विग्रहः समासनाम
______ परमःअणुः  कर्मधारयः।

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

किं वनराजपदाय सुपात्रं चीयते?


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

प्रजासुखे सुखं राज्ञ:।


समासविग्रहं कुरुत।

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूकौ ______ इतरेतर द्वन्द्व:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×