Advertisements
Advertisements
प्रश्न
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
मातुः गृहे | ______ | ______ |
उत्तर
विग्र: | समस्तपदम् | नाम |
मातुः गृहे | मातृगृहे | षष्ठी तत्पुरुष |
APPEARS IN
संबंधित प्रश्न
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
सप्तानां पदानां समाहारः | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
परोषम् उपकार: | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
राम च लक्ष्मन् च | ______ | ______ |
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
धर्मः च अर्थः च | ______ | ______ |
अधोलिखितेषु समासं विग्रहं वा कृत्वा लिख्यताम्-
क्रमः | समासः | विग्रहः |
1. | ___________ | न्यायस्य अधीश: |
2. | देहविनाश: | ___________ |
3. | __________ | न मन्त्रः |
4. | अयोग्यः | ___________ |
5. | वृक्षोपरि | ___________ |
6. | ___________ | निद्रायाः भङ्गस्य दुःखम् |
7. | वनराज: | ___________राजा |
8. | ___________ | नराणां पतिः |
9. | पक्षिकुलम् | ___________ |
10. | ___________ | प्रीते: लक्षणम् |
11. | निशान्धकारे | ___________ |
12. | ___________ | न पक्वम् |
13. | मृत्तिकाक्रीडनकम् | ___________ |
14. | ___________ | वृद्धेः लाभाः |
15. | अधर्मः | ___________ |
समासानां तालिकापूर्ति कुरुत ।
समस्तपदम | विग्रहः | समासनाम |
प्रतिदिनम् | दिनेदिने | ______ |
समासविग्रहं कुरुत
शुकसारिकाः - ______
उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः
षष्ठी तत्पुरुष समासस्य समस्तपदम् अन्विष्य तत्परितः वर्तुलम् आलिखत।
- क्षेत्रस्य पतिः।
- जलस्य व्यवस्थापनम्।
- राज्ञः धर्मः।
- पुस्तकस्य पठनम्।
- भ्रमणस्य समयः।
- क्रियायाः सिद्धिः।
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
______ | पूजायै इदम्। | ______ |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
मदान्धः | मदेन अन्धः | ______ |
कृति : – समस्तपदान् अन्विष्य वर्तुलम् आलिखत ।
१) क्षुद्रा बुद्धिः यस्य सः ।
२) विशालौ बाहू यस्य सः ।
३) एकः दन्तः यस्य सः ।
४) लब्धा शिक्षा येन सः ।
५) ईश्वरे निष्ठा यस्य सः ।
६) भाले चन्द्रः यस्य सः ।
७) पद्मं हस्ते यस्याः सा ।
८) गजस्य आननम् एव आननं यस्य सः ।
९) विमलम् अम्बु यस्मिन् तत् ।
१०) महान् उदयः यस्य सः ।
समासानां तालिकापूर्ति कुरुत।
समस्तपदम | विग्रहः | समासनाम |
______ | परमःअणुः | कर्मधारयः। |
समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।
समासविग्रहः | समासनाम |
किञ्चित् जानाति इति। | षष्ठी - तत्पुरुषः। |
जलस्य व्यवस्थापनम्। | कर्मधारयः। |
लगुडः हस्ते यस्य सः। | उपपद - तत्पुरुषः। |
कवयः च पण्डिताः च। | अव्ययीभावः। |
अहनि अहनि। | बहव्रीहिः। |
मानवता एव धर्मः। | इतरेतर-द्वन्द्वः। |
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
दीन पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवेत्।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
कुशलवौ सभां प्रविशत:।
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रह: | समासनाम |
पन्नगभूषण: | ______। | बहुव्रीहि:। |
समासविग्रहाणां समासनामभि: सह मेलनं कुरुत।
समासविग्रह: | समासनाम |
रामस्य अभिषेकः। | इतेतर् द्वन्द्व:। |
न शक्यम्। | कर्मधारयः। |
मृगः च शृगाल: च। | षष्ठी तत्पुरुष:। |
सद्गुणा: एव सत्ति:। | अव्ययीभाव:। |
महान् भागः यस्य स:। | नञ्-तत्पुरुष:। |
क्रमम् अनुसृत्य। | बहुव्रीहिः। |