English

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत- विग्र: समस्तपदम् नाम मातुः गृहे ______ ______ - Sanskrit

Advertisements
Advertisements

Question

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
मातुः गृहे ______ ______
Fill in the Blanks

Solution

विग्र: समस्तपदम् नाम
मातुः गृहे मातृगृहे षष्ठी तत्पुरुष
shaalaa.com
समासा:।
  Is there an error in this question or solution?
Chapter 9: समासाः - अभ्यासः [Page 112]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 9 समासाः
अभ्यासः | Q 2. viii. | Page 112

RELATED QUESTIONS

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
सप्तर्षिः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
खलसज्जनौ ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
चतुर्भुर्जम् ______ _____

समस्तपदम् विग्र: नाम
सुखदुःखे ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
धर्मः च अर्थः च ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
कामः च मोक्षः च ______ ______

अधोलिखितेषु समासं विग्रहं वा कृत्वा लिख्यताम्-

क्रमः समासः विग्रहः
1. ___________ न्यायस्य अधीश:
2. देहविनाश: ___________
3. __________ न मन्त्रः
4. अयोग्यः ___________
5. वृक्षोपरि ___________
6. ___________ निद्रायाः भङ्गस्य दुःखम्
7. वनराज: ___________राजा
8. ___________ नराणां पतिः
9. पक्षिकुलम् ___________
10. ___________ प्रीते: लक्षणम्
11. निशान्धकारे ___________
12. ___________ न पक्वम्
13. मृत्तिकाक्रीडनकम् ___________
14. ___________ वृद्धेः लाभाः
15. अधर्मः ___________

समस्तपदं विग्रह वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. _________ महान् वृक्षः
2. पुरुषव्याघ्रः _________
3. _________ महत् कम्पनम्
4. महाविनाशः _________
5. _________ रक्तम् उत्पलम्
6. पीतपुष्पाणि _________
7. _________ घन इव श्यामः
8. महोत्सवः _________
9. _________ विशालः पर्वतः
10. महागौरी _________

समाससविग्रहमणां समासनामाभिः सह मेलनं करुत

  समासविग्रहः    समासनाम
(1) विविधानि बीजानि (अ)  नञ्‌-तत्पुरुषः।
(2) दिने दिने (आ) बहुब्रीहिः।
(3) लगुडं हस्ते यस्य सः (इ) कर्मधारयः।
(4) न इच्छा (ई)  इतरेतर द्वन्द्व :। 
(5) चिन्ताया मग्ना (उ) अव्ययीभाव:।
(6) कवयः च पण्डिताः च (ऊ) सप्तमी-तत्परुषः।

समासविग्रहं कुरुत

शुकसारिकाः - ______


समासविग्रहं कुरुत

अश्मखण्डः - ______


समासविग्रहं कुरुत


नीतिनिपुणः - ______


षष्ठी तत्पुरुष समासस्य समस्तपदम् अन्विष्य तत्परितः वर्तुलम् आलिखत।

  1. क्षेत्रस्य पतिः।
  2. जलस्य व्यवस्थापनम्।
  3. राज्ञः धर्मः।
  4. पुस्तकस्य पठनम्।
  5. भ्रमणस्य समयः।
  6. क्रियायाः सिद्धिः।

तालिकां पूरयत ।

सामासिकपदम्  विग्रहवाक्यम् समासनाम
प्रजाहितदक्ष प्रजाहिते दक्षः ______

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
सकोपम् कोपेन सह _____

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

सव्यवधानं न चारित्रलोपाय।


समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
असत्यम्‌ न सत्यम्‌। ______।

समासविग्रहं कुरुत।

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूकौ ______ इतरेतर द्वन्द्व:।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
पन्नगभूषण: ______। बहुव्रीहि:।

समासविग्रहाणां समासनामभि: सह मेलनं कुरुत।

समासविग्रह: समासनाम
रामस्य अभिषेकः। इतेतर्‌ द्वन्द्व:।
न शक्यम्‌। कर्मधारयः।
मृगः च शृगाल: च। षष्ठी तत्पुरुष:।
सद्गुणा: एव सत्ति:। अव्ययीभाव:।
महान्‌ भागः यस्य स:। नञ्‌-तत्पुरुष:।
क्रमम्‌ अनुसृत्य। बहुव्रीहिः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×