English

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत- विग्र: समस्तपदम् नाम पञ्चानां वाटानां समाहारः ______ ______ - Sanskrit

Advertisements
Advertisements

Question

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
पञ्चानां वाटानां समाहारः ______ ______
Fill in the Blanks

Solution

विग्र: समस्तपदम् नाम
पञ्चानां वाटानां समाहारः पञ्चवटी द्विगु
shaalaa.com
समासा:।
  Is there an error in this question or solution?
Chapter 9: समासाः - अभ्यासः [Page 112]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 9 समासाः
अभ्यासः | Q 2. vii. | Page 112

RELATED QUESTIONS

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
सप्तर्षिः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
चतुर्भुर्जम् ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
राम च लक्ष्मन् च ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
धर्मः च अर्थः च ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
न इष्टम् ______ ______

अधोलिखितेषु समासं विग्रहं वा कृत्वा लिख्यताम्-

क्रमः समासः विग्रहः
1. ___________ न्यायस्य अधीश:
2. देहविनाश: ___________
3. __________ न मन्त्रः
4. अयोग्यः ___________
5. वृक्षोपरि ___________
6. ___________ निद्रायाः भङ्गस्य दुःखम्
7. वनराज: ___________राजा
8. ___________ नराणां पतिः
9. पक्षिकुलम् ___________
10. ___________ प्रीते: लक्षणम्
11. निशान्धकारे ___________
12. ___________ न पक्वम्
13. मृत्तिकाक्रीडनकम् ___________
14. ___________ वृद्धेः लाभाः
15. अधर्मः ___________

समस्तपदं विग्रह वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. _________ महान् वृक्षः
2. पुरुषव्याघ्रः _________
3. _________ महत् कम्पनम्
4. महाविनाशः _________
5. _________ रक्तम् उत्पलम्
6. पीतपुष्पाणि _________
7. _________ घन इव श्यामः
8. महोत्सवः _________
9. _________ विशालः पर्वतः
10. महागौरी _________

अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1. ___________ लम्बम् उदरं यस्य सः
2. पीताम्बरः ___________
3. ___________ कृतः उपकारः येन सः
4. प्रत्युपन्नमतिः ___________
5. ___________ गज इव आननं यस्य सः
6. चन्द्रमुखी ___________
7. ___________ चक्रं पाणौ यस्य सः
8. चन्द्रमौलि: ___________
9. ___________ बहूनि कमलानि यस्मिन् तत्
10. ___________ जितानि इन्द्रियाणि येन सः

समाससविग्रहमणां समासनामाभिः सह मेलनं करुत

  समासविग्रहः    समासनाम
(1) विविधानि बीजानि (अ)  नञ्‌-तत्पुरुषः।
(2) दिने दिने (आ) बहुब्रीहिः।
(3) लगुडं हस्ते यस्य सः (इ) कर्मधारयः।
(4) न इच्छा (ई)  इतरेतर द्वन्द्व :। 
(5) चिन्ताया मग्ना (उ) अव्ययीभाव:।
(6) कवयः च पण्डिताः च (ऊ) सप्तमी-तत्परुषः।

समासविग्रहं कुरुत

अश्मखण्डः - ______


समासविग्रहं कुरुत


नीतिनिपुणः - ______


उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


तालिकां पूरयत ।

सामासिकपदम्  विग्रहवाक्यम् समासनाम
प्रजाहितदक्ष प्रजाहिते दक्षः ______

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
भुजगयमिता भुजगे : यमिताः। ______

समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।

विग्रहवाक्यम् समासनाम
पुस्तकपठने मग्नः षष्ठी तत्पुरुषः
विद्यया विहीनः चतुर्थी तत्पुरुषः
पूजाये इदम् सप्तमी - तत्पुरुषः
परागस्य कणा : तृतीया- तत्पुरुषः

समासानां तालिकापूर्ति कुरुत।

समस्तपदम विग्रहः समासनाम
क्षुद्र्बुद्धिः ______  बहुव्रीहिः।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रहः समासनाम
मातृसेवा मातुः सेवा। ______

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

कुशलवौ सभां प्रविशत:।


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

सव्यवधानं न चारित्रलोपाय।


समासविग्रहं कुरुत।

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूकौ ______ इतरेतर द्वन्द्व:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×