Advertisements
Advertisements
प्रश्न
तालिकां पूरयत ।
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
प्रजाहितदक्ष | प्रजाहिते दक्षः | ______ |
उत्तर
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
प्रजाहितदक्ष | प्रजाहिते दक्षः | सप्तमी तत्पुरुषः । |
APPEARS IN
संबंधित प्रश्न
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
सप्तर्षिः | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
गृहोद्याने | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
विभवहीनाः | ______ | ____ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
पत्रपुष्पे | ______ | _____ |
समस्तपदम् | विग्र: | नाम |
सुखदुःखे | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
त्रिलोके | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
सप्तानां पदानां समाहारः | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
राम च लक्ष्मन् च | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
न पेयम् | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
कामः च मोक्षः च | ______ | ______ |
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
पञ्चानां वाटानां समाहारः | ______ | ______ |
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
न इष्टम् | ______ | ______ |
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
त्रयाणाम् भुवानाम् समाहारः | ______ | ______ |
समासानां तालिकापूर्ति कुरुत ।
समस्तपदम | विग्रहः | समासनाम |
______ | विविधानि बीजानि | कर्मधारयः |
समासविग्रहं कुरुत
धनधान्यानि -______।
समासविग्रहं कुरुत
शुकसारिकाः - ______
समासविग्रहं कुरुत
मृगशृगालौ - ______
समासविग्रहं कुरुत
नीतिनिपुणः - ______
षष्ठी तत्पुरुष समासस्य समस्तपदम् अन्विष्य तत्परितः वर्तुलम् आलिखत।
- क्षेत्रस्य पतिः।
- जलस्य व्यवस्थापनम्।
- राज्ञः धर्मः।
- पुस्तकस्य पठनम्।
- भ्रमणस्य समयः।
- क्रियायाः सिद्धिः।
तालिकां पूरयत ।
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
चिन्ताकुल: | ______ | तृतीयातत्पुरुषः। |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
विदेशगमनम् | ______ | द्वितीया तत्पुरुषः। |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
पुस्तकपठनमग्नः | ______ | सप्तमी- तत्पुरुषः । |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
______ | चरणाभ्यां विकलः | सप्तमी- तत्पुरुषः । |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
______ | पूजायै इदम्। | ______ |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
मदान्धः | मदेन अन्धः | ______ |
कृति : – समस्तपदान् अन्विष्य वर्तुलम् आलिखत ।
१) क्षुद्रा बुद्धिः यस्य सः ।
२) विशालौ बाहू यस्य सः ।
३) एकः दन्तः यस्य सः ।
४) लब्धा शिक्षा येन सः ।
५) ईश्वरे निष्ठा यस्य सः ।
६) भाले चन्द्रः यस्य सः ।
७) पद्मं हस्ते यस्याः सा ।
८) गजस्य आननम् एव आननं यस्य सः ।
९) विमलम् अम्बु यस्मिन् तत् ।
१०) महान् उदयः यस्य सः ।
समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।
विग्रहवाक्यम् | समासनाम |
चिन्तया आकुलः | पञ्चमी -तत्पुरुषः |
प्रजाहिते दक्षः | द्वितीया ततयरुषः |
चोरलुण्ठकेभ्यः भयम् | सप्तमी -तत्पुरुषः |
विदेशं गमनम् | तृतीया-तत्मुरुष |
समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।
विग्रहवाक्यम् | समासनाम |
पुस्तकपठने मग्नः | षष्ठी तत्पुरुषः |
विद्यया विहीनः | चतुर्थी तत्पुरुषः |
पूजाये इदम् | सप्तमी - तत्पुरुषः |
परागस्य कणा : | तृतीया- तत्पुरुषः |
समासानां तालिकापूर्ति कुरुत।
समस्तपदम | विग्रहः | समासनाम |
______ | परमःअणुः | कर्मधारयः। |
समासानां तालिकापूर्ति कुरुत।
समस्तपदम | विग्रहः | समासनाम |
क्षुद्र्बुद्धिः | ______ | बहुव्रीहिः। |
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
मातृसेवा | मातुः सेवा। | ______ |
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
किं वनराजपदाय सुपात्रं चीयते?
समासविग्रहं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
व्याघ्रभल्लूकौ | ______ | इतरेतर द्वन्द्व:। |