मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

तालिकां पूरयत । सामासिकपदम् विग्रहवाक्यम् समासनाम प्रजाहितदक्ष प्रजाहिते दक्षः ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

तालिकां पूरयत ।

सामासिकपदम्  विग्रहवाक्यम् समासनाम
प्रजाहितदक्ष प्रजाहिते दक्षः ______
रिकाम्या जागा भरा

उत्तर

सामासिकपदम्  विग्रहवाक्यम् समासनाम
प्रजाहितदक्ष प्रजाहिते दक्षः सप्तमी तत्पुरुषः ।
shaalaa.com
समासा:।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9.1: समासा:। - पुनःस्मारणम् [पृष्ठ ५४]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 9.1 समासा:।
पुनःस्मारणम् | Q 4.2 | पृष्ठ ५४

संबंधित प्रश्‍न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
पत्रपुष्पे ______ _____

समस्तपदम् विग्र: नाम
सुखदुःखे ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
त्रिलोके ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
सप्तानां पदानां समाहारः ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
धर्मः च अर्थः च ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
कामः च मोक्षः च ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
पञ्चानां वाटानां समाहारः ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
न इष्टम् ______ ______

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. निर्मलम्

______

2. ____________ एकम् एकम् इति
3. ____________ दोषाणाम् अभाव:
4. सव्यवधानम् ____________
5. निरर्थकम् ____________
6. ____________ चिन्तायाः अभाव:
7. स्नेहेन सहितम् ____________
8. ____________ समयम् अनतिक्रम्य
9. ____________ गङ्गायाः समीपम्
10. सहर्षम् ___________

अधोलिखितेषु समासं विग्रहं वा कृत्वा लिख्यताम्-

क्रमः समासः विग्रहः
1. ___________ न्यायस्य अधीश:
2. देहविनाश: ___________
3. __________ न मन्त्रः
4. अयोग्यः ___________
5. वृक्षोपरि ___________
6. ___________ निद्रायाः भङ्गस्य दुःखम्
7. वनराज: ___________राजा
8. ___________ नराणां पतिः
9. पक्षिकुलम् ___________
10. ___________ प्रीते: लक्षणम्
11. निशान्धकारे ___________
12. ___________ न पक्वम्
13. मृत्तिकाक्रीडनकम् ___________
14. ___________ वृद्धेः लाभाः
15. अधर्मः ___________

समस्तपदं विग्रह वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. _________ महान् वृक्षः
2. पुरुषव्याघ्रः _________
3. _________ महत् कम्पनम्
4. महाविनाशः _________
5. _________ रक्तम् उत्पलम्
6. पीतपुष्पाणि _________
7. _________ घन इव श्यामः
8. महोत्सवः _________
9. _________ विशालः पर्वतः
10. महागौरी _________

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
______ विविधानि बीजानि कर्मधारयः

समासविग्रहं कुरुत


धनधान्यानि -______। 


समासविग्रहं कुरुत

शुकसारिकाः - ______


समासविग्रहं कुरुत

सस्यपूर्णम्  - ______


समासविग्रहं कुरुत

हस्तपादम् - ______


समासविग्रहं कुरुत 

जलव्यवस्थापनम् - ______


समासविग्रहं कुरुत


नीतिनिपुणः - ______


तालिकां पूरयत

सामासिकपदम्  विग्रहवाक्यम् समासनाम
विदेशगमनम् ______ द्वितीया तत्पुरुषः।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ चरणाभ्यां विकलः सप्तमी- तत्पुरुषः ।
 

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
भुजगयमिता भुजगे : यमिताः। ______

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ पूजायै इदम्। ______

समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।

विग्रहवाक्यम्‌  समासनाम
चिन्तया आकुलः पञ्चमी -तत्पुरुषः
प्रजाहिते दक्षः द्वितीया ततयरुषः
चोरलुण्ठकेभ्यः भयम्‌ सप्तमी -तत्पुरुषः
विदेशं गमनम्‌ तृतीया-तत्मुरुष

समासानां तालिकापूर्ति कुरुत।

समस्तपदम विग्रहः समासनाम
______ परमःअणुः  कर्मधारयः।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रहः समासनाम
मातृसेवा मातुः सेवा। ______

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
मृगशृगालौ ______ इतरेतरद्वन्द्वः

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
सकोपम् कोपेन सह _____

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

किं वनराजपदाय सुपात्रं चीयते?


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

दीन पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवेत्‌।


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

कुशलवौ सभां प्रविशत:।


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

प्रजासुखे सुखं राज्ञ:।


समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
असत्यम्‌ न सत्यम्‌। ______।

समासविग्रहं कुरुत।

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूकौ ______ इतरेतर द्वन्द्व:।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
पन्नगभूषण: ______। बहुव्रीहि:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×