मराठी

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत- क्रमःसमस्तपदम्विग्रहः1.निर्मलम्______2.____________एकम् एकम् इति ____________दोषाणाम् अभाव:सव्यवधानम्____________ - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. निर्मलम्

______

2. ____________ एकम् एकम् इति
3. ____________ दोषाणाम् अभाव:
4. सव्यवधानम् ____________
5. निरर्थकम् ____________
6. ____________ चिन्तायाः अभाव:
7. स्नेहेन सहितम् ____________
8. ____________ समयम् अनतिक्रम्य
9. ____________ गङ्गायाः समीपम्
10. सहर्षम् ___________
रिकाम्या जागा भरा

उत्तर

क्रमः समस्तपदम् विग्रहः
1. निर्मलम्

मलस्य/मलानाम् अभावः

2.

प्रत्येकम्

एकम् एकम् इति
3.

निर्दोषम्

दोषाणाम् अभाव:
4. सव्यवधानम्

व्यवधानेन सह

5. निरर्थकम्

अर्थस्य अभावः

6.

निश्चितम्

चिन्तायाः अभाव:
7. स्नेहेन सहितम्

सस्नेहम्

8.

यथासमयम्

समयम् अनतिक्रम्य
9.

उपगङ्गगम्

गङ्गायाः समीपम्
10. सहर्षम्

हर्षेण सह

shaalaa.com
समासा:।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: समासा: - अभ्यासः [पृष्ठ ४९]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 7 समासा:
अभ्यासः | Q 1 | पृष्ठ ४९

संबंधित प्रश्‍न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
खलसज्जनौ ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
सप्तानां पदानां समाहारः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
परोषम् उपकार: ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
धर्मः च अर्थः च ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
मातुः गृहे ______ ______

अधोलिखितेषु समासं विग्रहं वा कृत्वा लिख्यताम्-

क्रमः समासः विग्रहः
1. ___________ न्यायस्य अधीश:
2. देहविनाश: ___________
3. __________ न मन्त्रः
4. अयोग्यः ___________
5. वृक्षोपरि ___________
6. ___________ निद्रायाः भङ्गस्य दुःखम्
7. वनराज: ___________राजा
8. ___________ नराणां पतिः
9. पक्षिकुलम् ___________
10. ___________ प्रीते: लक्षणम्
11. निशान्धकारे ___________
12. ___________ न पक्वम्
13. मृत्तिकाक्रीडनकम् ___________
14. ___________ वृद्धेः लाभाः
15. अधर्मः ___________

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1.  __________ सप्तानाम् अह्रां समाहारः
2. पञ्चानां पात्राणां समाहारः  __________
3.  __________ त्रयाणां भुवनानां समाहारः
4. पञ्चरात्रम्  __________
5. अष्टाध्यायी  __________

अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1. ___________ लम्बम् उदरं यस्य सः
2. पीताम्बरः ___________
3. ___________ कृतः उपकारः येन सः
4. प्रत्युपन्नमतिः ___________
5. ___________ गज इव आननं यस्य सः
6. चन्द्रमुखी ___________
7. ___________ चक्रं पाणौ यस्य सः
8. चन्द्रमौलि: ___________
9. ___________ बहूनि कमलानि यस्मिन् तत्
10. ___________ जितानि इन्द्रियाणि येन सः

समाससविग्रहमणां समासनामाभिः सह मेलनं करुत

  समासविग्रहः    समासनाम
(1) विविधानि बीजानि (अ)  नञ्‌-तत्पुरुषः।
(2) दिने दिने (आ) बहुब्रीहिः।
(3) लगुडं हस्ते यस्य सः (इ) कर्मधारयः।
(4) न इच्छा (ई)  इतरेतर द्वन्द्व :। 
(5) चिन्ताया मग्ना (उ) अव्ययीभाव:।
(6) कवयः च पण्डिताः च (ऊ) सप्तमी-तत्परुषः।

समासविग्रहं कुरुत

सस्यपूर्णम्  - ______


समासविग्रहं कुरुत

अश्मखण्डः - ______


समासविग्रहं कुरुत


नीतिनिपुणः - ______


तालिकां पूरयत

सामासिकपदम्  विग्रहवाक्यम् समासनाम
विदेशगमनम् ______ द्वितीया तत्पुरुषः।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
विद्याविहीनः ______ सप्तमी- तत्पुरुषः ।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
भुजगयमिता भुजगे : यमिताः। ______

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ पूजायै इदम्। ______

कृति : – समस्तपदान् अन्विष्य वर्तुलम् आलिखत ।


१) क्षुद्रा बुद्धिः यस्य सः ।
२) विशालौ बाहू यस्य सः ।
३) एकः दन्तः यस्य सः ।
४) लब्धा शिक्षा येन सः ।
५) ईश्वरे निष्ठा यस्य सः ।
६) भाले चन्द्रः यस्य सः ।
७) पद्मं हस्ते यस्याः सा ।
८) गजस्य आननम् एव आननं यस्य सः ।
९) विमलम् अम्बु यस्मिन् तत् ।
१०) महान् उदयः यस्य सः ।


समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
मृगशृगालौ ______ इतरेतरद्वन्द्वः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×