Advertisements
Advertisements
प्रश्न
कृति : – समस्तपदान् अन्विष्य वर्तुलम् आलिखत ।
१) क्षुद्रा बुद्धिः यस्य सः ।
२) विशालौ बाहू यस्य सः ।
३) एकः दन्तः यस्य सः ।
४) लब्धा शिक्षा येन सः ।
५) ईश्वरे निष्ठा यस्य सः ।
६) भाले चन्द्रः यस्य सः ।
७) पद्मं हस्ते यस्याः सा ।
८) गजस्य आननम् एव आननं यस्य सः ।
९) विमलम् अम्बु यस्मिन् तत् ।
१०) महान् उदयः यस्य सः ।
उत्तर
APPEARS IN
संबंधित प्रश्न
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
सप्तर्षिः | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
गृहोद्याने | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
विभवहीनाः | ______ | ____ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
खगोत्तमः | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
त्रिलोके | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
सप्तानां पदानां समाहारः | ______ | ______ |
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
मातुः गृहे | ______ | ______ |
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
त्रयाणाम् भुवानाम् समाहारः | ______ | ______ |
अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-
क्रमः | समस्तपदानि | विग्रहः |
1. | ___________ | लम्बम् उदरं यस्य सः |
2. | पीताम्बरः | ___________ |
3. | ___________ | कृतः उपकारः येन सः |
4. | प्रत्युपन्नमतिः | ___________ |
5. | ___________ | गज इव आननं यस्य सः |
6. | चन्द्रमुखी | ___________ |
7. | ___________ | चक्रं पाणौ यस्य सः |
8. | चन्द्रमौलि: | ___________ |
9. | ___________ | बहूनि कमलानि यस्मिन् तत् |
10. | ___________ | जितानि इन्द्रियाणि येन सः |
समस्तपदम | विग्रहः | समासनाम |
हस्तस्थम् | हस्ते तिष्ठति इति | ______ |
समासानां तालिकापूर्ति कुरुत ।
समस्तपदम | विग्रहः | समासनाम |
अनावश्यकम | ______ | नञ्-तत्पुरुषः |
समाससविग्रहमणां समासनामाभिः सह मेलनं करुत
समासविग्रहः | समासनाम | ||
(1) | विविधानि बीजानि | (अ) | नञ्-तत्पुरुषः। |
(2) | दिने दिने | (आ) | बहुब्रीहिः। |
(3) | लगुडं हस्ते यस्य सः | (इ) | कर्मधारयः। |
(4) | न इच्छा | (ई) | इतरेतर द्वन्द्व :। |
(5) | चिन्ताया मग्ना | (उ) | अव्ययीभाव:। |
(6) | कवयः च पण्डिताः च | (ऊ) | सप्तमी-तत्परुषः। |
समासविग्रहं कुरुत
धनधान्यानि -______।
समासविग्रहं कुरुत
सस्यपूर्णम् - ______
समासविग्रहं कुरुत
जलव्यवस्थापनम् - ______
उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः
षष्ठी तत्पुरुष समासस्य समस्तपदम् अन्विष्य तत्परितः वर्तुलम् आलिखत।
- क्षेत्रस्य पतिः।
- जलस्य व्यवस्थापनम्।
- राज्ञः धर्मः।
- पुस्तकस्य पठनम्।
- भ्रमणस्य समयः।
- क्रियायाः सिद्धिः।
तालिकां पूरयत ।
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
चिन्ताकुल: | ______ | तृतीयातत्पुरुषः। |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
विदेशगमनम् | ______ | द्वितीया तत्पुरुषः। |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
पुस्तकपठनमग्नः | ______ | सप्तमी- तत्पुरुषः । |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
______ | चरणाभ्यां विकलः | सप्तमी- तत्पुरुषः । |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
______ | पूजायै इदम्। | ______ |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
मदान्धः | मदेन अन्धः | ______ |
समासानां तालिकापूर्ति कुरुत।
समस्तपदम | विग्रहः | समासनाम |
______ | परमःअणुः | कर्मधारयः। |
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रह: | समासनाम |
मृगशृगालौ | ______ | इतरेतरद्वन्द्वः |
समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।
समासविग्रहः | समासनाम |
किञ्चित् जानाति इति। | षष्ठी - तत्पुरुषः। |
जलस्य व्यवस्थापनम्। | कर्मधारयः। |
लगुडः हस्ते यस्य सः। | उपपद - तत्पुरुषः। |
कवयः च पण्डिताः च। | अव्ययीभावः। |
अहनि अहनि। | बहव्रीहिः। |
मानवता एव धर्मः। | इतरेतर-द्वन्द्वः। |
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
किं वनराजपदाय सुपात्रं चीयते?
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
कुशलवौ सभां प्रविशत:।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
प्रजासुखे सुखं राज्ञ:।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
सव्यवधानं न चारित्रलोपाय।
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रह: | समासनाम |
असत्यम् | न सत्यम्। | ______। |
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रह: | समासनाम |
पन्नगभूषण: | ______। | बहुव्रीहि:। |