मराठी

अधोलिखितेषु समासं विग्रहं वा कृत्वा लिख्यताम्-क्रमःसमासःविग्रहः1.___________न्यायस्य अधीश:2.देहविनाश:___________ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु समासं विग्रहं वा कृत्वा लिख्यताम्-

क्रमः समासः विग्रहः
1. ___________ न्यायस्य अधीश:
2. देहविनाश: ___________
3. __________ न मन्त्रः
4. अयोग्यः ___________
5. वृक्षोपरि ___________
6. ___________ निद्रायाः भङ्गस्य दुःखम्
7. वनराज: ___________राजा
8. ___________ नराणां पतिः
9. पक्षिकुलम् ___________
10. ___________ प्रीते: लक्षणम्
11. निशान्धकारे ___________
12. ___________ न पक्वम्
13. मृत्तिकाक्रीडनकम् ___________
14. ___________ वृद्धेः लाभाः
15. अधर्मः ___________
रिकाम्या जागा भरा

उत्तर

क्रमः समासः विग्रहः
1.

न्यायाधीशः

न्यायस्य अधीश:
2. देहविनाश:

देहस्य विनाशः

3.

अमन्त्रः

न मन्त्रः
4. अयोग्यः

न योग्यः

5. वृक्षोपरि

वृक्षस्य उपरि

6.

निद्राभङ्गदुःखम्,

निद्रायाः भङ्गस्य दुःखम्
7. वनराज:

वनस्य राजा

8.

नरपतिः

नराणां पतिः
9. पक्षिकुलम्

पक्षिणाम् कुलम् / पक्षीणाम् कुलम्

10.

प्रीतिलक्षणम्

प्रीते: लक्षणम्
11. निशान्धकारे

निशाया: अन्धकारः, तस्मिन्

12.

अपक्वम्

न पक्वम्
13. मृत्तिकाक्रीडनकम्

मृत्तिकायाः क्रीडनकम्

14.

वृद्धिलाभः

वृद्धेः लाभाः
15. अधर्मः

न धर्मः

shaalaa.com
समासा:।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: समासा: - अभ्यासः [पृष्ठ ४९]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 7 समासा:
अभ्यासः | Q 2.1 | पृष्ठ ४९

संबंधित प्रश्‍न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
सप्तानां पदानां समाहारः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
न पेयम् ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
धर्मः च अर्थः च ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
कामः च मोक्षः च ______ ______

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. निर्मलम्

______

2. ____________ एकम् एकम् इति
3. ____________ दोषाणाम् अभाव:
4. सव्यवधानम् ____________
5. निरर्थकम् ____________
6. ____________ चिन्तायाः अभाव:
7. स्नेहेन सहितम् ____________
8. ____________ समयम् अनतिक्रम्य
9. ____________ गङ्गायाः समीपम्
10. सहर्षम् ___________

समस्तपदं विग्रह वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. _________ महान् वृक्षः
2. पुरुषव्याघ्रः _________
3. _________ महत् कम्पनम्
4. महाविनाशः _________
5. _________ रक्तम् उत्पलम्
6. पीतपुष्पाणि _________
7. _________ घन इव श्यामः
8. महोत्सवः _________
9. _________ विशालः पर्वतः
10. महागौरी _________

समासविग्रहं कुरुत


धनधान्यानि -______। 


समासविग्रहं कुरुत

शुकसारिकाः - ______


समासविग्रहं कुरुत

हस्तपादम् - ______


उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


षष्ठी तत्पुरुष समासस्य समस्तपदम् अन्विष्य तत्परितः वर्तुलम् आलिखत।

  1. क्षेत्रस्य पतिः।
  2. जलस्य व्यवस्थापनम्।
  3. राज्ञः धर्मः।
  4. पुस्तकस्य पठनम्।
  5. भ्रमणस्य समयः।
  6. क्रियायाः सिद्धिः।

तालिकां पूरयत ।

सामासिकपदम्  विग्रहवाक्यम् समासनाम
चिन्ताकुल: ______ तृतीयातत्पुरुषः।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ पूजायै इदम्। ______

समासानां तालिकापूर्ति कुरुत।

समस्तपदम विग्रहः समासनाम
______ परमःअणुः  कर्मधारयः।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
मृगशृगालौ ______ इतरेतरद्वन्द्वः

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

प्रजासुखे सुखं राज्ञ:।


समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
______ जलं ददाति इति। उपपद-तत्पुरुष:।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
असत्यम्‌ न सत्यम्‌। ______।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
पन्नगभूषण: ______। बहुव्रीहि:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×