मराठी

समस्तपदं विग्रह वा लिखत-क्रमःसमस्तपदम्विग्रहः1._________महान् वृक्षः2.पुरुषव्याघ्रः__________________महत् कम्पनम्महाविनाशः__________________रक्तम् उत्पलम् - Sanskrit

Advertisements
Advertisements

प्रश्न

समस्तपदं विग्रह वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. _________ महान् वृक्षः
2. पुरुषव्याघ्रः _________
3. _________ महत् कम्पनम्
4. महाविनाशः _________
5. _________ रक्तम् उत्पलम्
6. पीतपुष्पाणि _________
7. _________ घन इव श्यामः
8. महोत्सवः _________
9. _________ विशालः पर्वतः
10. महागौरी _________
रिकाम्या जागा भरा

उत्तर

क्रमः समस्तपदम् विग्रहः
1. महावृक्षः महान् वृक्षः
2. पुरुषव्याघ्रः पुरुषः व्याघ्रः द्व
3. महाकम्पनम् महत् कम्पनम्
4. महाविनाशः महान् विनाशः
5. रक्तोत्पलम् रक्तम् उत्पलम्
6. पीतपुष्पाणि पीतानि पुष्पाणि
7. घनश्यामः घन इव श्यामः
8. महोत्सवः महान् उत्सवः
9. विशालपर्वतः विशालः पर्वतः
10. महागौरी महती गौरी
shaalaa.com
समासा:।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: समासा: - अभ्यासः [पृष्ठ ५२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 7 समासा:
अभ्यासः | Q 2.2 | पृष्ठ ५२

संबंधित प्रश्‍न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
गृहोद्याने ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
पत्रपुष्पे ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
त्रिलोके ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
सप्तानां पदानां समाहारः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
कामः च मोक्षः च ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
पञ्चानां वाटानां समाहारः ______ ______

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1.  __________ सप्तानाम् अह्रां समाहारः
2. पञ्चानां पात्राणां समाहारः  __________
3.  __________ त्रयाणां भुवनानां समाहारः
4. पञ्चरात्रम्  __________
5. अष्टाध्यायी  __________

समस्तपदम विग्रहः समासनाम
हस्तस्थम्‌  हस्ते तिष्ठति इति ______

समासविग्रहं कुरुत

शुकसारिकाः - ______


समासविग्रहं कुरुत

सस्यपूर्णम्  - ______


समासविग्रहं कुरुत 


मृगशृगालौ - ______


समासविग्रहं कुरुत 

जलव्यवस्थापनम् - ______


षष्ठी तत्पुरुष समासस्य समस्तपदम् अन्विष्य तत्परितः वर्तुलम् आलिखत।

  1. क्षेत्रस्य पतिः।
  2. जलस्य व्यवस्थापनम्।
  3. राज्ञः धर्मः।
  4. पुस्तकस्य पठनम्।
  5. भ्रमणस्य समयः।
  6. क्रियायाः सिद्धिः।

तालिकां पूरयत

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ चोरलुण्ठकेभ्यः भयम् पञ्चमी तत्पुरुषः ।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
पुस्तकपठनमग्नः ______ सप्तमी- तत्पुरुषः ।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
भुजगयमिता भुजगे : यमिताः। ______

समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।

विग्रहवाक्यम्‌  समासनाम
चिन्तया आकुलः पञ्चमी -तत्पुरुषः
प्रजाहिते दक्षः द्वितीया ततयरुषः
चोरलुण्ठकेभ्यः भयम्‌ सप्तमी -तत्पुरुषः
विदेशं गमनम्‌ तृतीया-तत्मुरुष

समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।

विग्रहवाक्यम् समासनाम
पुस्तकपठने मग्नः षष्ठी तत्पुरुषः
विद्यया विहीनः चतुर्थी तत्पुरुषः
पूजाये इदम् सप्तमी - तत्पुरुषः
परागस्य कणा : तृतीया- तत्पुरुषः

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
सकोपम् कोपेन सह _____

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×