हिंदी

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत। किं वनराजपदाय सुपात्रं चीयते? - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

किं वनराजपदाय सुपात्रं चीयते?

विकल्प

  • वनराज: पदाय

  • वनराजा पदाय

  • वनराजे पदाय

  • वनराजस्य पदाय

MCQ

उत्तर

वनराजस्य पदाय

shaalaa.com
समासा:।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (February) Official

संबंधित प्रश्न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
सप्तर्षिः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
पत्रपुष्पे ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
लौहघटिता ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
खगोत्तमः ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
धर्मः च अर्थः च ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
न इष्टम् ______ ______

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. निर्मलम्

______

2. ____________ एकम् एकम् इति
3. ____________ दोषाणाम् अभाव:
4. सव्यवधानम् ____________
5. निरर्थकम् ____________
6. ____________ चिन्तायाः अभाव:
7. स्नेहेन सहितम् ____________
8. ____________ समयम् अनतिक्रम्य
9. ____________ गङ्गायाः समीपम्
10. सहर्षम् ___________

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1.  __________ सप्तानाम् अह्रां समाहारः
2. पञ्चानां पात्राणां समाहारः  __________
3.  __________ त्रयाणां भुवनानां समाहारः
4. पञ्चरात्रम्  __________
5. अष्टाध्यायी  __________

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
अनावश्यकम ______  नञ्‌-तत्पुरुषः

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
प्रतिदिनम्‌ दिनेदिने ______

उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


षष्ठी तत्पुरुष समासस्य समस्तपदम् अन्विष्य तत्परितः वर्तुलम् आलिखत।

  1. क्षेत्रस्य पतिः।
  2. जलस्य व्यवस्थापनम्।
  3. राज्ञः धर्मः।
  4. पुस्तकस्य पठनम्।
  5. भ्रमणस्य समयः।
  6. क्रियायाः सिद्धिः।

तालिकां पूरयत

सामासिकपदम्  विग्रहवाक्यम् समासनाम
मदान्धः मदेन अन्धः ______

समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।

विग्रहवाक्यम्‌  समासनाम
चिन्तया आकुलः पञ्चमी -तत्पुरुषः
प्रजाहिते दक्षः द्वितीया ततयरुषः
चोरलुण्ठकेभ्यः भयम्‌ सप्तमी -तत्पुरुषः
विदेशं गमनम्‌ तृतीया-तत्मुरुष

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
सकोपम् कोपेन सह _____

समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।

समासविग्रहः समासनाम
किञ्चित्‌ जानाति इति। षष्ठी - तत्पुरुषः।
जलस्य व्यवस्थापनम्‌। कर्मधारयः।
लगुडः हस्ते यस्य सः। उपपद - तत्पुरुषः।
कवयः च पण्डिताः च। अव्ययीभावः।
अहनि अहनि। बहव्रीहिः।
मानवता एव धर्मः। इतरेतर-द्वन्द्वः।

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

कुशलवौ सभां प्रविशत:।


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

प्रजासुखे सुखं राज्ञ:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×