हिंदी

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत- समस्तपदम् विग्र: नाम खगोत्तमः ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
खगोत्तमः ______ ______
रिक्त स्थान भरें

उत्तर

समस्तपदम् विग्र: नाम
खगोत्तमः खगेषु उत्तमः  सप्तमी तत्पुरुषः
shaalaa.com
समासा:।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: समासाः - अभ्यासः [पृष्ठ ११२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 9 समासाः
अभ्यासः | Q 1. viii. | पृष्ठ ११२

संबंधित प्रश्न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
सप्तर्षिः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
खलसज्जनौ ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
चतुर्भुर्जम् ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
सप्तानां पदानां समाहारः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
परोषम् उपकार: ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
न पेयम् ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
धर्मः च अर्थः च ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
पञ्चानां वाटानां समाहारः ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
मातुः गृहे ______ ______

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. निर्मलम्

______

2. ____________ एकम् एकम् इति
3. ____________ दोषाणाम् अभाव:
4. सव्यवधानम् ____________
5. निरर्थकम् ____________
6. ____________ चिन्तायाः अभाव:
7. स्नेहेन सहितम् ____________
8. ____________ समयम् अनतिक्रम्य
9. ____________ गङ्गायाः समीपम्
10. सहर्षम् ___________

अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1. ___________ लम्बम् उदरं यस्य सः
2. पीताम्बरः ___________
3. ___________ कृतः उपकारः येन सः
4. प्रत्युपन्नमतिः ___________
5. ___________ गज इव आननं यस्य सः
6. चन्द्रमुखी ___________
7. ___________ चक्रं पाणौ यस्य सः
8. चन्द्रमौलि: ___________
9. ___________ बहूनि कमलानि यस्मिन् तत्
10. ___________ जितानि इन्द्रियाणि येन सः

समासविग्रहं कुरुत

हस्तपादम् - ______


उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


तालिकां पूरयत ।

सामासिकपदम्  विग्रहवाक्यम् समासनाम
चिन्ताकुल: ______ तृतीयातत्पुरुषः।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ चरणाभ्यां विकलः सप्तमी- तत्पुरुषः ।
 

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ पूजायै इदम्। ______

समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।

विग्रहवाक्यम्‌  समासनाम
चिन्तया आकुलः पञ्चमी -तत्पुरुषः
प्रजाहिते दक्षः द्वितीया ततयरुषः
चोरलुण्ठकेभ्यः भयम्‌ सप्तमी -तत्पुरुषः
विदेशं गमनम्‌ तृतीया-तत्मुरुष

समासानां तालिकापूर्ति कुरुत।

समस्तपदम विग्रहः समासनाम
______ परमःअणुः  कर्मधारयः।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम विग्रहः समासनाम
क्षुद्र्बुद्धिः ______  बहुव्रीहिः।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
पन्नगभूषण: ______। बहुव्रीहि:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×