हिंदी

समासविग्रहं कुरुत हस्तपादम् - ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समासविग्रहं कुरुत

हस्तपादम् - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

हस्तपादम् - हस्तौ च पादौ च एतेषां समाहार : समाहारद्वन्द्वः ।

shaalaa.com
समासा:।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7.1: समासा:। - पुनःस्मारणम् [पृष्ठ ३८]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
अध्याय 7.1 समासा:।
पुनःस्मारणम् | Q 1.6 | पृष्ठ ३८
बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 9.1 समासा:।
पुनःस्मारणम् | Q 1.6 | पृष्ठ ५६

संबंधित प्रश्न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
सप्तर्षिः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
खलसज्जनौ ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
गृहोद्याने ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
चतुर्भुर्जम् ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
पत्रपुष्पे ______ _____

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
लौहघटिता ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
खगोत्तमः ______ ______

समस्तपदम् विग्र: नाम
सुखदुःखे ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
सप्तानां पदानां समाहारः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
परोषम् उपकार: ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
राम च लक्ष्मन् च ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
न पेयम् ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
धर्मः च अर्थः च ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
कामः च मोक्षः च ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
मातुः गृहे ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
न इष्टम् ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
त्रयाणाम् भुवानाम् समाहारः ______ ______

विग्र: समस्तपदम् नाम
लाभः च अलाभः च ______ ______

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. निर्मलम्

______

2. ____________ एकम् एकम् इति
3. ____________ दोषाणाम् अभाव:
4. सव्यवधानम् ____________
5. निरर्थकम् ____________
6. ____________ चिन्तायाः अभाव:
7. स्नेहेन सहितम् ____________
8. ____________ समयम् अनतिक्रम्य
9. ____________ गङ्गायाः समीपम्
10. सहर्षम् ___________

अधोलिखितेषु समासं विग्रहं वा कृत्वा लिख्यताम्-

क्रमः समासः विग्रहः
1. ___________ न्यायस्य अधीश:
2. देहविनाश: ___________
3. __________ न मन्त्रः
4. अयोग्यः ___________
5. वृक्षोपरि ___________
6. ___________ निद्रायाः भङ्गस्य दुःखम्
7. वनराज: ___________राजा
8. ___________ नराणां पतिः
9. पक्षिकुलम् ___________
10. ___________ प्रीते: लक्षणम्
11. निशान्धकारे ___________
12. ___________ न पक्वम्
13. मृत्तिकाक्रीडनकम् ___________
14. ___________ वृद्धेः लाभाः
15. अधर्मः ___________

समस्तपदं विग्रह वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. _________ महान् वृक्षः
2. पुरुषव्याघ्रः _________
3. _________ महत् कम्पनम्
4. महाविनाशः _________
5. _________ रक्तम् उत्पलम्
6. पीतपुष्पाणि _________
7. _________ घन इव श्यामः
8. महोत्सवः _________
9. _________ विशालः पर्वतः
10. महागौरी _________

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1.  __________ सप्तानाम् अह्रां समाहारः
2. पञ्चानां पात्राणां समाहारः  __________
3.  __________ त्रयाणां भुवनानां समाहारः
4. पञ्चरात्रम्  __________
5. अष्टाध्यायी  __________

अधोलिखिततालिकायां समस्तपदेभ्यः विग्रह विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-

क्रमः समस्तपदम् विग्रहः
1. अग्निसोमो ___________
2. पाणिपादम् ___________
3. ___________ साता च रामः च
4. इन्द्रः च वरुणः च ___________
5. ___________ रमा च शारदा च
6. ___________ धर्मः च अर्थः च कामः च मोक्षः च
7. लतापुष्पम् ___________
8. ___________ मूषकः च मार्जारः च
9. अहोरात्रम् ___________
10. ___________ सुखं च दुःखम् च

अधोलिखितसमस्तपदेभ्यः विग्रहान् विग्रहेभ्यः च समस्तपदानि निर्माय तेषां नामानि अपि लिख्यन्ताम्-

क्रमः समस्तपदम् विग्रहः समासनाम
1. मेघश्यामः _____________ _____________
2. _____________ न युक्तम् _____________
3. देहाविनाशाय _____________ _____________
4. _____________ नीलं च तत् कमलम् _____________
5. _____________ हर्षेण मिश्रितम् _____________
6. _____________ कर्कश: ध्वनिः _____________
7. _____________ पञ्चानां वटानां समाहारः _____________
8. पञ्चानां वटानां समाहारः _____________ _____________
9. _____________ स्थिता प्रज्ञा यस्यः सः _____________
10. _____________ माता च पिता च _____________

समासानां तालिकापूर्ति कुरुत

समस्तपदम विग्रहः समासनाम
निद्रमग्नः ______  सप्तमी - तत्पुरुषः

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
अनावश्यकम ______  नञ्‌-तत्पुरुषः

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
प्रतिदिनम्‌ दिनेदिने ______

समाससविग्रहमणां समासनामाभिः सह मेलनं करुत

  समासविग्रहः    समासनाम
(1) विविधानि बीजानि (अ)  नञ्‌-तत्पुरुषः।
(2) दिने दिने (आ) बहुब्रीहिः।
(3) लगुडं हस्ते यस्य सः (इ) कर्मधारयः।
(4) न इच्छा (ई)  इतरेतर द्वन्द्व :। 
(5) चिन्ताया मग्ना (उ) अव्ययीभाव:।
(6) कवयः च पण्डिताः च (ऊ) सप्तमी-तत्परुषः।

समासविग्रहं कुरुत


धनधान्यानि -______। 


समासविग्रहं कुरुत

सस्यपूर्णम्  - ______


समासविग्रहं कुरुत

अश्मखण्डः - ______


समासविग्रहं कुरुत 


मृगशृगालौ - ______


समासविग्रहं कुरुत


नीतिनिपुणः - ______


उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


षष्ठी तत्पुरुष समासस्य समस्तपदम् अन्विष्य तत्परितः वर्तुलम् आलिखत।

  1. क्षेत्रस्य पतिः।
  2. जलस्य व्यवस्थापनम्।
  3. राज्ञः धर्मः।
  4. पुस्तकस्य पठनम्।
  5. भ्रमणस्य समयः।
  6. क्रियायाः सिद्धिः।

तालिकां पूरयत ।

सामासिकपदम्  विग्रहवाक्यम् समासनाम
प्रजाहितदक्ष प्रजाहिते दक्षः ______

तालिकां पूरयत

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ चोरलुण्ठकेभ्यः भयम् पञ्चमी तत्पुरुषः ।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
विद्याविहीनः ______ सप्तमी- तत्पुरुषः ।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ चरणाभ्यां विकलः सप्तमी- तत्पुरुषः ।
 

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
भुजगयमिता भुजगे : यमिताः। ______

कृति : – समस्तपदान् अन्विष्य वर्तुलम् आलिखत ।


१) क्षुद्रा बुद्धिः यस्य सः ।
२) विशालौ बाहू यस्य सः ।
३) एकः दन्तः यस्य सः ।
४) लब्धा शिक्षा येन सः ।
५) ईश्वरे निष्ठा यस्य सः ।
६) भाले चन्द्रः यस्य सः ।
७) पद्मं हस्ते यस्याः सा ।
८) गजस्य आननम् एव आननं यस्य सः ।
९) विमलम् अम्बु यस्मिन् तत् ।
१०) महान् उदयः यस्य सः ।


समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।

विग्रहवाक्यम्‌  समासनाम
चिन्तया आकुलः पञ्चमी -तत्पुरुषः
प्रजाहिते दक्षः द्वितीया ततयरुषः
चोरलुण्ठकेभ्यः भयम्‌ सप्तमी -तत्पुरुषः
विदेशं गमनम्‌ तृतीया-तत्मुरुष

समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।

विग्रहवाक्यम् समासनाम
पुस्तकपठने मग्नः षष्ठी तत्पुरुषः
विद्यया विहीनः चतुर्थी तत्पुरुषः
पूजाये इदम् सप्तमी - तत्पुरुषः
परागस्य कणा : तृतीया- तत्पुरुषः

समासानां तालिकापूर्ति कुरुत।

समस्तपदम विग्रहः समासनाम
______ परमःअणुः  कर्मधारयः।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम विग्रहः समासनाम
क्षुद्र्बुद्धिः ______  बहुव्रीहिः।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रहः समासनाम
मातृसेवा मातुः सेवा। ______

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
मृगशृगालौ ______ इतरेतरद्वन्द्वः

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
सकोपम् कोपेन सह _____

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

किं वनराजपदाय सुपात्रं चीयते?


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

कुशलवौ सभां प्रविशत:।


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

सव्यवधानं न चारित्रलोपाय।


समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
प्रत्यहम्‌ अहनि अहनि। ______।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
______ जलं ददाति इति। उपपद-तत्पुरुष:।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
असत्यम्‌ न सत्यम्‌। ______।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
पन्नगभूषण: ______। बहुव्रीहि:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×