Advertisements
Advertisements
प्रश्न
विग्र: | समस्तपदम् | नाम |
लाभः च अलाभः च | ______ | ______ |
उत्तर
विग्र: | समस्तपदम् | नाम |
लाभः च अलाभः च | लाभलाभौ | द्वंद्व |
APPEARS IN
संबंधित प्रश्न
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
खगोत्तमः | ______ | ______ |
समस्तपदम् | विग्र: | नाम |
सुखदुःखे | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
परोषम् उपकार: | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
राम च लक्ष्मन् च | ______ | ______ |
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
धर्मः च अर्थः च | ______ | ______ |
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
न इष्टम् | ______ | ______ |
अधोलिखिततालिकायां समस्तपदेभ्यः विग्रह विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-
क्रमः | समस्तपदम् | विग्रहः |
1. | अग्निसोमो | ___________ |
2. | पाणिपादम् | ___________ |
3. | ___________ | साता च रामः च |
4. | इन्द्रः च वरुणः च | ___________ |
5. | ___________ | रमा च शारदा च |
6. | ___________ | धर्मः च अर्थः च कामः च मोक्षः च |
7. | लतापुष्पम् | ___________ |
8. | ___________ | मूषकः च मार्जारः च |
9. | अहोरात्रम् | ___________ |
10. | ___________ | सुखं च दुःखम् च |
समस्तपदम | विग्रहः | समासनाम |
हस्तस्थम् | हस्ते तिष्ठति इति | ______ |
समासविग्रहं कुरुत
हस्तपादम् - ______
उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः
तालिकां पूरयत ।
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
चिन्ताकुल: | ______ | तृतीयातत्पुरुषः। |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
भुजगयमिता | भुजगे : यमिताः। | ______ |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
मदान्धः | मदेन अन्धः | ______ |
कृति : – समस्तपदान् अन्विष्य वर्तुलम् आलिखत ।
१) क्षुद्रा बुद्धिः यस्य सः ।
२) विशालौ बाहू यस्य सः ।
३) एकः दन्तः यस्य सः ।
४) लब्धा शिक्षा येन सः ।
५) ईश्वरे निष्ठा यस्य सः ।
६) भाले चन्द्रः यस्य सः ।
७) पद्मं हस्ते यस्याः सा ।
८) गजस्य आननम् एव आननं यस्य सः ।
९) विमलम् अम्बु यस्मिन् तत् ।
१०) महान् उदयः यस्य सः ।
समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।
विग्रहवाक्यम् | समासनाम |
चिन्तया आकुलः | पञ्चमी -तत्पुरुषः |
प्रजाहिते दक्षः | द्वितीया ततयरुषः |
चोरलुण्ठकेभ्यः भयम् | सप्तमी -तत्पुरुषः |
विदेशं गमनम् | तृतीया-तत्मुरुष |
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
किं वनराजपदाय सुपात्रं चीयते?
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
दीन पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवेत्।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
प्रजासुखे सुखं राज्ञ:।
समासविग्रहं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
व्याघ्रभल्लूकौ | ______ | इतरेतर द्वन्द्व:। |