Advertisements
Advertisements
Question
विग्र: | समस्तपदम् | नाम |
लाभः च अलाभः च | ______ | ______ |
Solution
विग्र: | समस्तपदम् | नाम |
लाभः च अलाभः च | लाभलाभौ | द्वंद्व |
APPEARS IN
RELATED QUESTIONS
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
गृहोद्याने | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
लौहघटिता | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
खगोत्तमः | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
न पेयम् | ______ | ______ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
विग्र: | समस्तपदम् | नाम |
कामः च मोक्षः च | ______ | ______ |
समासानां तालिकापूर्ति कुरुत ।
समस्तपदम | विग्रहः | समासनाम |
अनावश्यकम | ______ | नञ्-तत्पुरुषः |
समासविग्रहं कुरुत
शुकसारिकाः - ______
समासविग्रहं कुरुत
अश्मखण्डः - ______
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
______ | चोरलुण्ठकेभ्यः भयम् | पञ्चमी तत्पुरुषः । |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
विद्याविहीनः | ______ | सप्तमी- तत्पुरुषः । |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
भुजगयमिता | भुजगे : यमिताः। | ______ |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
______ | पूजायै इदम्। | ______ |
कृति : – समस्तपदान् अन्विष्य वर्तुलम् आलिखत ।
१) क्षुद्रा बुद्धिः यस्य सः ।
२) विशालौ बाहू यस्य सः ।
३) एकः दन्तः यस्य सः ।
४) लब्धा शिक्षा येन सः ।
५) ईश्वरे निष्ठा यस्य सः ।
६) भाले चन्द्रः यस्य सः ।
७) पद्मं हस्ते यस्याः सा ।
८) गजस्य आननम् एव आननं यस्य सः ।
९) विमलम् अम्बु यस्मिन् तत् ।
१०) महान् उदयः यस्य सः ।
समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।
विग्रहवाक्यम् | समासनाम |
चिन्तया आकुलः | पञ्चमी -तत्पुरुषः |
प्रजाहिते दक्षः | द्वितीया ततयरुषः |
चोरलुण्ठकेभ्यः भयम् | सप्तमी -तत्पुरुषः |
विदेशं गमनम् | तृतीया-तत्मुरुष |
समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।
समासविग्रहः | समासनाम |
किञ्चित् जानाति इति। | षष्ठी - तत्पुरुषः। |
जलस्य व्यवस्थापनम्। | कर्मधारयः। |
लगुडः हस्ते यस्य सः। | उपपद - तत्पुरुषः। |
कवयः च पण्डिताः च। | अव्ययीभावः। |
अहनि अहनि। | बहव्रीहिः। |
मानवता एव धर्मः। | इतरेतर-द्वन्द्वः। |
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
दीन पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवेत्।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
कुशलवौ सभां प्रविशत:।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
प्रजासुखे सुखं राज्ञ:।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
सव्यवधानं न चारित्रलोपाय।
समासविग्रहाणां समासनामभि: सह मेलनं कुरुत।
समासविग्रह: | समासनाम |
रामस्य अभिषेकः। | इतेतर् द्वन्द्व:। |
न शक्यम्। | कर्मधारयः। |
मृगः च शृगाल: च। | षष्ठी तत्पुरुष:। |
सद्गुणा: एव सत्ति:। | अव्ययीभाव:। |
महान् भागः यस्य स:। | नञ्-तत्पुरुष:। |
क्रमम् अनुसृत्य। | बहुव्रीहिः। |