मराठी

विग्र: समस्तपदम् नाम लाभः च अलाभः च ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

विग्र: समस्तपदम् नाम
लाभः च अलाभः च ______ ______
रिकाम्या जागा भरा

उत्तर

विग्र: समस्तपदम् नाम
लाभः च अलाभः च लाभलाभौ द्वंद्व
shaalaa.com
समासा:।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: समासाः - अभ्यासः [पृष्ठ ११२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 9 समासाः
अभ्यासः | Q 2. xi. | पृष्ठ ११२

संबंधित प्रश्‍न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
लौहघटिता ______ ______

समस्तपदम् विग्र: नाम
सुखदुःखे ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
परोषम् उपकार: ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
पञ्चानां वाटानां समाहारः ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
न इष्टम् ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
त्रयाणाम् भुवानाम् समाहारः ______ ______

समस्तपदं विग्रह वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. _________ महान् वृक्षः
2. पुरुषव्याघ्रः _________
3. _________ महत् कम्पनम्
4. महाविनाशः _________
5. _________ रक्तम् उत्पलम्
6. पीतपुष्पाणि _________
7. _________ घन इव श्यामः
8. महोत्सवः _________
9. _________ विशालः पर्वतः
10. महागौरी _________

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1.  __________ सप्तानाम् अह्रां समाहारः
2. पञ्चानां पात्राणां समाहारः  __________
3.  __________ त्रयाणां भुवनानां समाहारः
4. पञ्चरात्रम्  __________
5. अष्टाध्यायी  __________

अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1. ___________ लम्बम् उदरं यस्य सः
2. पीताम्बरः ___________
3. ___________ कृतः उपकारः येन सः
4. प्रत्युपन्नमतिः ___________
5. ___________ गज इव आननं यस्य सः
6. चन्द्रमुखी ___________
7. ___________ चक्रं पाणौ यस्य सः
8. चन्द्रमौलि: ___________
9. ___________ बहूनि कमलानि यस्मिन् तत्
10. ___________ जितानि इन्द्रियाणि येन सः

समस्तपदम विग्रहः समासनाम
हस्तस्थम्‌  हस्ते तिष्ठति इति ______

समासविग्रहं कुरुत


धनधान्यानि -______। 


समासविग्रहं कुरुत

हस्तपादम् - ______


उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


तालिकां पूरयत

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ चोरलुण्ठकेभ्यः भयम् पञ्चमी तत्पुरुषः ।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ चरणाभ्यां विकलः सप्तमी- तत्पुरुषः ।
 

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
भुजगयमिता भुजगे : यमिताः। ______

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ पूजायै इदम्। ______

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
प्रत्यहम्‌ अहनि अहनि। ______।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
असत्यम्‌ न सत्यम्‌। ______।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×