मराठी

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत- समस्तपदम् विग्र: नाम लौहघटिता ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
लौहघटिता ______ ______
रिकाम्या जागा भरा

उत्तर

समस्तपदम् विग्र: नाम
लौहघटिता लौहेन घटिता तृतीय तत्पुरुषः
shaalaa.com
समासा:।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: समासाः - अभ्यासः [पृष्ठ ११२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 9 समासाः
अभ्यासः | Q 1. vii. | पृष्ठ ११२

संबंधित प्रश्‍न

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
सप्तर्षिः ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
राम च लक्ष्मन् च ______ ______

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
कामः च मोक्षः च ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
पञ्चानां वाटानां समाहारः ______ ______

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत-

क्रमः समस्तपदम् विग्रहः
1. निर्मलम्

______

2. ____________ एकम् एकम् इति
3. ____________ दोषाणाम् अभाव:
4. सव्यवधानम् ____________
5. निरर्थकम् ____________
6. ____________ चिन्तायाः अभाव:
7. स्नेहेन सहितम् ____________
8. ____________ समयम् अनतिक्रम्य
9. ____________ गङ्गायाः समीपम्
10. सहर्षम् ___________

अधोलिखितसमस्तपदेभ्यः विग्रहान् विग्रहेभ्यः च समस्तपदानि निर्माय तेषां नामानि अपि लिख्यन्ताम्-

क्रमः समस्तपदम् विग्रहः समासनाम
1. मेघश्यामः _____________ _____________
2. _____________ न युक्तम् _____________
3. देहाविनाशाय _____________ _____________
4. _____________ नीलं च तत् कमलम् _____________
5. _____________ हर्षेण मिश्रितम् _____________
6. _____________ कर्कश: ध्वनिः _____________
7. _____________ पञ्चानां वटानां समाहारः _____________
8. पञ्चानां वटानां समाहारः _____________ _____________
9. _____________ स्थिता प्रज्ञा यस्यः सः _____________
10. _____________ माता च पिता च _____________

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
प्रतिदिनम्‌ दिनेदिने ______

समाससविग्रहमणां समासनामाभिः सह मेलनं करुत

  समासविग्रहः    समासनाम
(1) विविधानि बीजानि (अ)  नञ्‌-तत्पुरुषः।
(2) दिने दिने (आ) बहुब्रीहिः।
(3) लगुडं हस्ते यस्य सः (इ) कर्मधारयः।
(4) न इच्छा (ई)  इतरेतर द्वन्द्व :। 
(5) चिन्ताया मग्ना (उ) अव्ययीभाव:।
(6) कवयः च पण्डिताः च (ऊ) सप्तमी-तत्परुषः।

समासविग्रहं कुरुत

शुकसारिकाः - ______


समासविग्रहं कुरुत

अश्मखण्डः - ______


समासविग्रहं कुरुत

हस्तपादम् - ______


उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः


तालिकां पूरयत ।

सामासिकपदम्  विग्रहवाक्यम् समासनाम
चिन्ताकुल: ______ तृतीयातत्पुरुषः।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
______ पूजायै इदम्। ______

समासानां तालिकापूर्ति कुरुत।

समस्तपदम विग्रहः समासनाम
______ परमःअणुः  कर्मधारयः।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
मृगशृगालौ ______ इतरेतरद्वन्द्वः

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

दीन पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवेत्‌।


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

कुशलवौ सभां प्रविशत:।


समासविग्रहं कुरुत।

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूकौ ______ इतरेतर द्वन्द्व:।

समासविग्रहाणां समासनामभि: सह मेलनं कुरुत।

समासविग्रह: समासनाम
रामस्य अभिषेकः। इतेतर्‌ द्वन्द्व:।
न शक्यम्‌। कर्मधारयः।
मृगः च शृगाल: च। षष्ठी तत्पुरुष:।
सद्गुणा: एव सत्ति:। अव्ययीभाव:।
महान्‌ भागः यस्य स:। नञ्‌-तत्पुरुष:।
क्रमम्‌ अनुसृत्य। बहुव्रीहिः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×