Advertisements
Advertisements
प्रश्न
अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-
क्रमः | समस्तपदानि | विग्रहः |
1. | ___________ | लम्बम् उदरं यस्य सः |
2. | पीताम्बरः | ___________ |
3. | ___________ | कृतः उपकारः येन सः |
4. | प्रत्युपन्नमतिः | ___________ |
5. | ___________ | गज इव आननं यस्य सः |
6. | चन्द्रमुखी | ___________ |
7. | ___________ | चक्रं पाणौ यस्य सः |
8. | चन्द्रमौलि: | ___________ |
9. | ___________ | बहूनि कमलानि यस्मिन् तत् |
10. | ___________ | जितानि इन्द्रियाणि येन सः |
उत्तर
क्रमः | समस्तपदानि | विग्रहः |
1. | लम्बोदरः | लम्बम् उदरं यस्य सः |
2. | पीताम्बरः | पीतम् अम्बरं यस्य सः |
3. | कृतोपकारः | कृतः उपकारः येन सः |
4. | प्रत्युपन्नमतिः | प्रत्युत्पन्ना मतिः यस्य सः |
5. | गजाननः | गज इव आननं यस्य सः |
6. | चन्द्रमुखी | चन्द्रम् इव मुखं यस्याः सा |
7. | चक्रपाणिः | चक्रं पाणौ यस्य सः |
8. | चन्द्रमौलि: | चन्द्रः मौलौ यस्य सः |
9. | बहुकमलम् | बहूनि कमलानि यस्मिन् तत् |
10. | जितेन्द्रियः | जितानि इन्द्रियाणि येन सः |
APPEARS IN
संबंधित प्रश्न
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
खलसज्जनौ | ______ | _____ |
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
समस्तपदम् | विग्र: | नाम |
पत्रपुष्पे | ______ | _____ |
प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत-
क्रमः | समस्तपदम् | विग्रहः |
1. | निर्मलम् |
______ |
2. | ____________ | एकम् एकम् इति |
3. | ____________ | दोषाणाम् अभाव: |
4. | सव्यवधानम् | ____________ |
5. | निरर्थकम् | ____________ |
6. | ____________ | चिन्तायाः अभाव: |
7. | स्नेहेन सहितम् | ____________ |
8. | ____________ | समयम् अनतिक्रम्य |
9. | ____________ | गङ्गायाः समीपम् |
10. | सहर्षम् | ___________ |
अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्-
क्रमः | समस्तपदानि | विग्रहः |
1. | __________ | सप्तानाम् अह्रां समाहारः |
2. | पञ्चानां पात्राणां समाहारः | __________ |
3. | __________ | त्रयाणां भुवनानां समाहारः |
4. | पञ्चरात्रम् | __________ |
5. | अष्टाध्यायी | __________ |
अधोलिखितसमस्तपदेभ्यः विग्रहान् विग्रहेभ्यः च समस्तपदानि निर्माय तेषां नामानि अपि लिख्यन्ताम्-
क्रमः | समस्तपदम् | विग्रहः | समासनाम |
1. | मेघश्यामः | _____________ | _____________ |
2. | _____________ | न युक्तम् | _____________ |
3. | देहाविनाशाय | _____________ | _____________ |
4. | _____________ | नीलं च तत् कमलम् | _____________ |
5. | _____________ | हर्षेण मिश्रितम् | _____________ |
6. | _____________ | कर्कश: ध्वनिः | _____________ |
7. | _____________ | पञ्चानां वटानां समाहारः | _____________ |
8. | पञ्चानां वटानां समाहारः | _____________ | _____________ |
9. | _____________ | स्थिता प्रज्ञा यस्यः सः | _____________ |
10. | _____________ | माता च पिता च | _____________ |
समस्तपदम | विग्रहः | समासनाम |
हस्तस्थम् | हस्ते तिष्ठति इति | ______ |
समासानां तालिकापूर्ति कुरुत ।
समस्तपदम | विग्रहः | समासनाम |
प्रतिदिनम् | दिनेदिने | ______ |
समासविग्रहं कुरुत
हस्तपादम् - ______
समासविग्रहं कुरुत
जलव्यवस्थापनम् - ______
उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः
उदाहरणै: रेखाचित्रं पूरयत समाहारद्वन्द्वः
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
विदेशगमनम् | ______ | द्वितीया तत्पुरुषः। |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
विद्याविहीनः | ______ | सप्तमी- तत्पुरुषः । |
तालिकां पूरयत
सामासिकपदम् | विग्रहवाक्यम् | समासनाम |
______ | चरणाभ्यां विकलः | सप्तमी- तत्पुरुषः । |
कृति : – समस्तपदान् अन्विष्य वर्तुलम् आलिखत ।
१) क्षुद्रा बुद्धिः यस्य सः ।
२) विशालौ बाहू यस्य सः ।
३) एकः दन्तः यस्य सः ।
४) लब्धा शिक्षा येन सः ।
५) ईश्वरे निष्ठा यस्य सः ।
६) भाले चन्द्रः यस्य सः ।
७) पद्मं हस्ते यस्याः सा ।
८) गजस्य आननम् एव आननं यस्य सः ।
९) विमलम् अम्बु यस्मिन् तत् ।
१०) महान् उदयः यस्य सः ।
समासविग्रहवाक्यानां समासनामभिः मेलनं कुरुत ।
विग्रहवाक्यम् | समासनाम |
पुस्तकपठने मग्नः | षष्ठी तत्पुरुषः |
विद्यया विहीनः | चतुर्थी तत्पुरुषः |
पूजाये इदम् | सप्तमी - तत्पुरुषः |
परागस्य कणा : | तृतीया- तत्पुरुषः |
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
दीन पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवेत्।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
कुशलवौ सभां प्रविशत:।
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रह: | समासनाम |
प्रत्यहम् | अहनि अहनि। | ______। |