हिंदी

5-7 वाक्यात्मकं निबन्धं लिखत। मम प्रियः खगः। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

5-7 वाक्यात्मकं निबन्धं लिखत।

मम प्रियः खगः।

लेखन कौशल

उत्तर

मम प्रियः खगः - मयूरः।

मयूरः सर्वेषां पक्षिणां सुन्दरतमः। तस्य रूपं अतिशयः भवति। तस्य शरीरं सम्पूर्णं नीलपीतवर्णं च अस्ति। तस्य प्रत्येकं शरीरं विविधवर्णानि विभजते। तस्य टीक्ष्णनयनाः, विस्तीर्णपक्षाः, बहुरूपाः पट्टाः च अस्ति।

मयूरः भारतदेशे सर्वत्र प्रसिद्धः। तस्य श्रृङ्गारविलासाः अतिरम्याः भवन्ति। तस्य श्रृङ्गारलीलासु नृत्तं गानं च समाहितं भवति।

मयूरः शुकशास्त्रे ध्यायमानः पक्षिणां सुन्दरतमः इति ज्ञायते। तस्य पक्षाणि प्रयोजनाय उपयोगी भवन्ति। तस्य उत्सवे तथा अन्यविशेषे विविधपक्षिणो अभिनयन्ति।

एतेषां कारणेन मयूरः सर्वत्र विख्यातः भवति। तस्य अतिसुन्दरं रूपं चिरनिवासिनां चिरस्थायिनां च मनोहरं भवति।

shaalaa.com
निबन्धलेखनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम् - निबन्धलेखनम्‌ [पृष्ठ १०५]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 16 लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
निबन्धलेखनम्‌ | Q 1.2 | पृष्ठ १०५
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×