हिंदी

5-7 वाक्यात्मकं निबन्धं लिखत। मम प्रियः कविः। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

5-7 वाक्यात्मकं निबन्धं लिखत।

मम प्रियः कविः।

लेखन कौशल

उत्तर

मम प्रियः कविः - कालिदासः।

काव्यशास्त्रे विख्यातं कालिदासं प्रति निर्णयः न कदापि अभिसंदेहः। संस्कृतभाषायाः वाक्पटुत्वं, कवितायाः सौन्दर्यं च अद्भुतं तथा सौहार्दं अतुलं तस्य काव्येषु विद्यते।

अस्माकं देशे श्रीमतः श्रीनगरे नगरे तस्य काव्यस्य विख्यातं रघुवंशम्, कुमारसम्भवम्, मालविकाग्निमित्रम् इत्यादीनां शीर्षकानि।

तदानीं कालिदासस्य जीवनं प्रतिपादयिष्ये। कालिदासः विश्वविद्यालये अध्ययनं पूर्वं कृतवान्। ततः राजकवित्वं प्राप्तवान्। तस्य काव्येषु रसवती भावनात्मिका वाक्यप्रयोगः तथा सौन्दर्यं सङ्गृहीतं वर्णयति। अस्माकं देशे तस्य काव्यस्य विख्यातं शीर्षकं रघुवंशम्। तत्र दशरथराजस्य पुत्रेण रामेण संबद्धं विस्मयकारिणी वैदेहीहरणं, अयोध्याकाण्डम्, किष्किन्धाकाण्डम्, सुन्दरकाण्डम्, युद्धकाण्डम् इत्यादि काव्यानि विद्यन्ते।

shaalaa.com
निबन्धलेखनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम् - निबन्धलेखनम्‌ [पृष्ठ १०५]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 16 लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
निबन्धलेखनम्‌ | Q 1.1 | पृष्ठ १०५
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×