Advertisements
Advertisements
प्रश्न
माध्यमभाषया सरलार्थ लिखत।
एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्।।
उत्तर १
English:
Similar to how all colours combine to form white, all religions unanimously praise humanity.
उत्तर २
हिंदी:
जिस प्रकार सभी रंग मिलकर सफ़ेद रंग बनाते हैं, उसी प्रकार सभी धर्म एकमत होकर मानवता की प्रशंसा करते हैं।
उत्तर ३
मराठी:
सर्व रंग एकत्र येऊन पांढरे बनतात त्याचप्रमाणे, सर्व धर्म एकमताने मानवतेची प्रशंसा करतात.
APPEARS IN
संबंधित प्रश्न
माध्यमभाषया सरलार्थं लिखत।
मनुजा वाचनेनैव बोधन्ते विषयान् बहून्।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः।।
माध्यमभाषया सरलार्थं लिखत।
सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान् व्याप्नोति सर्वथा।।
पूर्णवाक्येन उत्तरं लिखत ।
सङ्गीते स्वराः कीदृशाः ?
पूर्णवाक्येन उत्तरं लिखत ।
कां भज इति कविः वदति ?
सन्धिविग्रहं कुरुत ।
भानुर्भुवनमण्डलम् = ______ + भुवनमण्डलम् ।
सन्धिविग्रहं कुरुत ।
एषोऽभ्युदयकृत् = एषः + ______।
पाठात् ल्यबन्त-अव्ययानि चित्वा लिखत
सूचनानुसारं कृती: कुरुत
सर्वधर्मान् परित्यज्य ध्रुवं मानवतां भज । (पूर्वकालवाचकं निष्कासयत।)
सूचनानुसारं कृती: कुरुत
नद्यः महोदधिं प्रविशन्ति ।
(कर्तृपदम् एकवचने परिवर्तवत ।)
सूचनानुसारं कृती: कुरुत
त्वं सर्वधर्मान् परित्यज्य मानवतां भज ।
(‘त्वं’ स्थाने ‘भवान्’ योजयत ।)
सूचनानुसारं कृती: कुरुत
सर्वे धर्माः मानवतागुणं शंसन्ति ।
(कर्मवाच्ये परिवर्तयत ।)
सूचनानुसारं कृती: कुरुत
भानुः भुवनमण्डलं प्रकाशयति ।
(णिजन्तं निष्कासयत ।)
समानार्थकशब्दमेलनं कुरुत
1 | सरि | (अ) | वण |
2 | रङ्गः | (आ) | भानुः |
3 | अम्भः | (इ) | नदी |
4 | दिनकृत् | (ई) | पन्थाः |
5 | मार्गः | (उ) | सलि |
माध्यमभाषया उत्तरं लिखत।
सर्वे धर्माः मानवताधर्म समाश्रिताः इति सोदाहरणं स्पष्टीकुरुत।
माध्यमभाषया उत्तरं लिखत।
' मानवताधर्मः ' इति काव्यस्य आधारेण मानवताधर्मस्य वर्णनं कुरुत ।
क्रियापद-तालिकां पूरयत।
एकवचनम् | द्विवचनम् |
बहुवचनम् |
पुरुषः | लकारः |
नर्तिष्यति | ______ | ______ | प्रथमः | लुट् |
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
______ | ऋत्विग्भ्याम् | ______ | तृतीय |
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मञ्जूषा ~ मम, राजा, एतौ, साधवः)
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मञ्जूषा - शाखी, वयम्, पिता, ताः)
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मञ्जृषा - कस्मै, यया, रथैः तीरे)
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मञ्जूषा - मनसा, अस्याः, प्राणान्, अयम्)
क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
______ | ______ |
(मञ्जूषा - त्यजतु, हतः, अब्रूत, पीतः)
क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
______ | ______ |
(मञ्जूषा - अददात्, क्रुद्धः, प्रजायते, दृश्यम्)
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
दिशि | ______ | ______ | सप्तमी |
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
______ | ______ | योगिषु | सप्तमी |
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
______ | श्रेष्ठिनौ | ______ | प्रथमा |
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
धाम्ना | ______ | ______ | तृतीय |
माध्यमभाषया सरलार्थं लिखत।
षड्जमूला यथा सर्वे सद्रीते विविधाः स्वराः।
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।
माघ्यमभाषया सरलार्थं लिखत।
यथैव सकला नद्य: प्रविशन्ति महोदधिम्।
तथा मानवताधर्मं सर्वे धर्मा: समाश्रिताः॥