हिंदी

सूचनानुसारं कृती: कुरुत सर्वे धर्माः मानवतागुणं शंसन्ति । (कर्मवाच्ये परिवर्तयत ।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सूचनानुसारं कृती: कुरुत
सर्वे धर्माः मानवतागुणं शंसन्ति ।
(कर्मवाच्ये परिवर्तयत ।)

एक पंक्ति में उत्तर

उत्तर

सर्वैः धर्म : मानवतागुणः शंस्यते।

shaalaa.com
मानवताधर्मः।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: मानवताधर्मः। (पद्यम्) - भाषाभ्यास: [पृष्ठ ९०]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 15 मानवताधर्मः। (पद्यम्)
भाषाभ्यास: | Q 4. (ई) | पृष्ठ ९०

संबंधित प्रश्न

माध्यमभाषया सरलार्थं लिखत।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः।।


माध्यमभाषया सरलार्थं लिखत।

सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान्‌ व्याप्नोति सर्वथा।।


पूर्णवाक्येन उत्तरं लिखत ।
सकला नद्यः कं प्रविशन्ति ?


पूर्णवाक्येन उत्तरं लिखत ।
सङ्गीते स्वराः कीदृशाः ?


पूर्णवाक्येन उत्तरं लिखत ।
भानुः कं प्रकाशयति ?


पूर्णवाक्येन उत्तरं लिखत ।
कां भज इति कविः वदति ?


सन्धिविग्रहं कुरुत ।
प्रकाशयत्येकस्तथा = ______ + ______ + तथा ।


सन्धिविग्रहं कुरुत ।
व्यवहरेल्लोके = ______ + लोके ।


सन्धिविग्रहं कुरुत ।
एषोऽभ्युदयकृत् = एषः + ______।


पाठात् ल्यबन्त-अव्ययानि चित्वा लिखत


सूचनानुसारं कृती: कुरुत
सर्वधर्मान् परित्यज्य ध्रुवं मानवतां भज । (पूर्वकालवाचकं निष्कासयत।)


सूचनानुसारं कृती: कुरुत
नद्यः महोदधिं प्रविशन्ति ।
(कर्तृपदम् एकवचने परिवर्तवत ।)


समानार्थकशब्दमेलनं कुरुत

1 सरि (अ) वण
2 रङ्गः (आ) भानुः
3 अम्भः (इ) नदी
4 दिनकृत्  (ई) पन्थाः
5 मार्गः  (उ) सलि

माध्यमभाषया उत्तरं लिखत।
मानवताधर्मः अभ्युदयकृत् कथं वर्तते?


माध्यमभाषया उत्तरं लिखत।
' मानवताधर्मः ' इति काव्यस्य आधारेण मानवताधर्मस्य वर्णनं कुरुत ।


विशेष्यैः रिक्तस्थानानि पूरयत ।


'क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ दिशेथे ______ मध्यमः लट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______ अमिलाम उत्तमः लङ्‌

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ऋत्विग्भ्याम्‌ ______ तृतीय

नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा ~ मम, राजा, एतौ, साधवः)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जृषा - कस्मै, यया, रथैः तीरे)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - त्यजतु, हतः, अब्रूत, पीतः)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा ~ भेतव्यम्‌, जानाति, ददाति, मुक्तः)

क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - याचते, श्रवणीयम्‌, प्रदत्तवान्‌, शिक्षयाति)


नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
दिशि ______ ______ सप्तमी

माध्यमभाषया सरलार्थ लिखत। 

एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्‌।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्‌।।


माध्यमभाषया सरलार्थं लिखत।

षड्जमूला यथा सर्वे सद्रीते विविधाः स्वराः।
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।


माघ्यमभाषया सरलार्थं लिखत।

यथैव सकला नद्य: प्रविशन्ति महोदधिम्‌।
तथा मानवताधर्मं सर्वे धर्मा: समाश्रिताः॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×