हिंदी

नामतालिकां पूरयत एव. द्विव ब.व विभक्तिः ______ ऋत्विग्भ्याम्‌ ______ तृतीय - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ऋत्विग्भ्याम्‌ ______ तृतीय
रिक्त स्थान भरें

उत्तर

एव.  द्विव ब.व विभक्तिः
ऋत्विजा ऋत्विग्भ्याम्‌ ऋत्विभ्बिः तृतीय
shaalaa.com
मानवताधर्मः।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: मानवताधर्मः। (पद्यम्) - भाषाभ्यास: [पृष्ठ ९०]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 15 मानवताधर्मः। (पद्यम्)
भाषाभ्यास: | Q 9.1.1 | पृष्ठ ९०

संबंधित प्रश्न

माध्यमभाषया सरलार्थं लिखत।

सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान्‌ व्याप्नोति सर्वथा।।


पूर्णवाक्येन उत्तरं लिखत ।
सङ्गीते स्वराः कीदृशाः ?


पूर्णवाक्येन उत्तरं लिखत ।
कः सर्वधर्मान् व्याप्नोति ?


पूर्णवाक्येन उत्तरं लिखत ।
भानुः कं प्रकाशयति ?


सन्धिविग्रहं कुरुत ।
भानुर्भुवनमण्डलम् = ______ + भुवनमण्डलम् ।


सन्धिविग्रहं कुरुत ।
प्रकाशयत्येकस्तथा = ______ + ______ + तथा ।


सन्धिविग्रहं कुरुत ।
व्यवहरेल्लोके = ______ + लोके ।


सन्धिविग्रहं कुरुत ।
एषोऽभ्युदयकृत् = एषः + ______।


पाठात् ल्यबन्त-अव्ययानि चित्वा लिखत


सूचनानुसारं कृती: कुरुत
सर्वधर्मान् परित्यज्य ध्रुवं मानवतां भज । (पूर्वकालवाचकं निष्कासयत।)


सूचनानुसारं कृती: कुरुत
नद्यः महोदधिं प्रविशन्ति ।
(कर्तृपदम् एकवचने परिवर्तवत ।)


सूचनानुसारं कृती: कुरुत
सर्वे धर्माः मानवतागुणं शंसन्ति ।
(कर्मवाच्ये परिवर्तयत ।)


समानार्थकशब्दमेलनं कुरुत

1 सरि (अ) वण
2 रङ्गः (आ) भानुः
3 अम्भः (इ) नदी
4 दिनकृत्  (ई) पन्थाः
5 मार्गः  (उ) सलि

माध्यमभाषया उत्तरं लिखत।
मानवताधर्मः अभ्युदयकृत् कथं वर्तते?


माध्यमभाषया उत्तरं लिखत।
सर्वे धर्माः मानवताधर्म समाश्रिताः इति सोदाहरणं स्पष्टीकुरुत।


माध्यमभाषया उत्तरं लिखत।
' मानवताधर्मः ' इति काव्यस्य आधारेण मानवताधर्मस्य वर्णनं कुरुत ।


'क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ दिशेथे ______ मध्यमः लट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______ अमिलाम उत्तमः लङ्‌

नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा ~ मम, राजा, एतौ, साधवः)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जृषा - कस्मै, यया, रथैः तीरे)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मज्जूषा - इमानि, शब्देषु, एतया, बाल्ये)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - त्यजतु, हतः, अब्रूत, पीतः)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - अददात्‌, क्रुद्धः, प्रजायते, दृश्यम्‌)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - याचते, श्रवणीयम्‌, प्रदत्तवान्‌, शिक्षयाति)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मज्जूषा ~ रमणीयम्‌, श्रयेत्‌, प्राप्ता, भुङ्क्ते)


नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ______ स्रग्भ्य: चतुर्थी

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
धाम्ना ______ ______ तृतीय
 

माध्यमभाषया सरलार्थं लिखत।

षड्जमूला यथा सर्वे सद्रीते विविधाः स्वराः।
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।


माघ्यमभाषया सरलार्थं लिखत।

यथैव सकला नद्य: प्रविशन्ति महोदधिम्‌।
तथा मानवताधर्मं सर्वे धर्मा: समाश्रिताः॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×