Advertisements
Advertisements
प्रश्न
माध्यमभाषया उत्तरं लिखत।
सर्वे धर्माः मानवताधर्म समाश्रिताः इति सोदाहरणं स्पष्टीकुरुत।
उत्तर १
English:
The idea that "All religions are based on the religion of humanity" highlights the common thread that runs through all major religions of the world. While religions may differ in their beliefs and practices, they all share a fundamental concern for the well-being of human beings and emphasize the importance of treating others with kindness, compassion, and respect.
This idea is especially relevant in today's world, where conflicts and divisions between different religious groups continue to create tensions and threaten peace. Recognizing that all religions share a common foundation in the principle of human dignity and respect can help to bridge these divides and promote greater understanding and harmony. . This concept emphasizes the universal nature of religious teachings and highlights the importance of recognizing the commonalities that exist between different faiths. By embracing this idea, we can build greater unity and understanding among people of different religions, and work together to create a more peaceful and just world.
उत्तर २
मराठी:
सर्व धर्मांमध्ये सर्वांच्या मानवतेच्या धर्मावर आधारित असणारी या विचाराची महत्त्वाची टाळी आहे. धर्मांतर त्यांच्या विश्वास व पद्धतींमध्ये भिन्नता असल्याचं होऊ शकतं, पण त्यांचे सर्वांची चिंता मानवी हिताची असते आणि इतरांचा उपकार करण्याची महत्त्वाची गोष्ट गुंजवतात. इतरांच्या संबंधांच्या प्रति सौम्यता, करुणा आणि आदराची महत्त्वाची टाळी आहे.
आजच्या वेळी या विचाराची महत्त्वाची टाळी वाढते, जेथे विविध धर्मी जातींच्या पुरोगमनांमुळे विवाद आणि अनेकता उत्पन्न होतात आणि शांततेला धोका देतात. मानवी गौरव आणि संपूर्ण आदराची मूलभूत सिद्धांतांमध्ये सर्व धर्मांमध्ये एक सामान्य आधार असते याची मान्यता करणे हे धोक्यांविरुद्ध आणि सौम्यतेच्या योजनेमध्ये शांततेचा उत्तम विकास करण्यास मदत करू शकतं. ही संकल्पना धार्मिक शिकवणींच्या सार्वत्रिक स्वरूपावर जोर देते आणि विविध धर्मांमधील समानता ओळखण्याचे महत्त्व अधोरेखित करते. ही कल्पना आत्मसात करून, आपण विविध धर्मांच्या लोकांमध्ये अधिक एकता आणि समजूतदारपणा निर्माण करू शकतो आणि अधिक शांततापूर्ण आणि न्याय्य जग निर्माण करण्यासाठी एकत्र काम करू शकतो.
APPEARS IN
संबंधित प्रश्न
माध्यमभाषया सरलार्थं लिखत।
मनुजा वाचनेनैव बोधन्ते विषयान् बहून्।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः।।
पूर्णवाक्येन उत्तरं लिखत ।
कः सर्वधर्मान् व्याप्नोति ?
पूर्णवाक्येन उत्तरं लिखत ।
भानुः कं प्रकाशयति ?
पूर्णवाक्येन उत्तरं लिखत ।
कां भज इति कविः वदति ?
सन्धिविग्रहं कुरुत ।
प्रकाशयत्येकस्तथा = ______ + ______ + तथा ।
सन्धिविग्रहं कुरुत ।
व्यवहरेल्लोके = ______ + लोके ।
सन्धिविग्रहं कुरुत ।
एषोऽभ्युदयकृत् = एषः + ______।
पाठात् ल्यबन्त-अव्ययानि चित्वा लिखत
सूचनानुसारं कृती: कुरुत
सर्वधर्मान् परित्यज्य ध्रुवं मानवतां भज । (पूर्वकालवाचकं निष्कासयत।)
सूचनानुसारं कृती: कुरुत
सर्वे धर्माः मानवतागुणं शंसन्ति ।
(कर्मवाच्ये परिवर्तयत ।)
सूचनानुसारं कृती: कुरुत
भानुः भुवनमण्डलं प्रकाशयति ।
(णिजन्तं निष्कासयत ।)
समानार्थकशब्दमेलनं कुरुत
1 | सरि | (अ) | वण |
2 | रङ्गः | (आ) | भानुः |
3 | अम्भः | (इ) | नदी |
4 | दिनकृत् | (ई) | पन्थाः |
5 | मार्गः | (उ) | सलि |
माध्यमभाषया उत्तरं लिखत।
कदा मानवता भवेत्?
माध्यमभाषया उत्तरं लिखत।
' मानवताधर्मः ' इति काव्यस्य आधारेण मानवताधर्मस्य वर्णनं कुरुत ।
विशेष्यैः रिक्तस्थानानि पूरयत ।
क्रियापद-तालिकां पूरयत।
एकवचनम् | द्विवचनम् |
बहुवचनम् |
पुरुषः | लकारः |
नर्तिष्यति | ______ | ______ | प्रथमः | लुट् |
क्रियापद-तालिकां पूरयत।
एकवचनम् | द्विवचनम् |
बहुवचनम् |
पुरुषः | लकारः |
______ | ______ | अमिलाम | उत्तमः | लङ् |
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मञ्जूषा ~ मम, राजा, एतौ, साधवः)
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मञ्जूषा - शाखी, वयम्, पिता, ताः)
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मञ्जृषा - कस्मै, यया, रथैः तीरे)
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मञ्जूषा - मनसा, अस्याः, प्राणान्, अयम्)
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मज्जूषा - इमानि, शब्देषु, एतया, बाल्ये)
क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
______ | ______ |
(मञ्जूषा - त्यजतु, हतः, अब्रूत, पीतः)
क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
______ | ______ |
(मञ्जूषा ~ भेतव्यम्, जानाति, ददाति, मुक्तः)
क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
______ | ______ |
(मञ्जूषा - अददात्, क्रुद्धः, प्रजायते, दृश्यम्)
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
______ | ______ | स्रग्भ्य: | चतुर्थी |
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
दिशि | ______ | ______ | सप्तमी |
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
______ | ______ | योगिषु | सप्तमी |
माध्यमभाषया सरलार्थं लिखत।
षड्जमूला यथा सर्वे सद्रीते विविधाः स्वराः।
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।
माघ्यमभाषया सरलार्थं लिखत।
यथैव सकला नद्य: प्रविशन्ति महोदधिम्।
तथा मानवताधर्मं सर्वे धर्मा: समाश्रिताः॥