English

माध्यमभाषया सरलार्थ लिखत। एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्‌।तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्‌।। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

माध्यमभाषया सरलार्थ लिखत। 

एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्‌।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्‌।।

One Line Answer

Solution 1

English:

Similar to how all colours combine to form white, all religions unanimously praise humanity.

shaalaa.com

Solution 2

हिंदी:

जिस प्रकार सभी रंग मिलकर सफ़ेद रंग बनाते हैं, उसी प्रकार सभी धर्म एकमत होकर मानवता की प्रशंसा करते हैं।

shaalaa.com

Solution 3

मराठी:

सर्व रंग एकत्र येऊन पांढरे बनतात त्याचप्रमाणे, सर्व धर्म एकमताने मानवतेची प्रशंसा करतात.

shaalaa.com
मानवताधर्मः।
  Is there an error in this question or solution?
2023-2024 (March) Official

RELATED QUESTIONS

माध्यमभाषया सरलार्थं लिखत।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः।।


माध्यमभाषया सरलार्थं लिखत।

सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान्‌ व्याप्नोति सर्वथा।।


पूर्णवाक्येन उत्तरं लिखत ।
सकला नद्यः कं प्रविशन्ति ?


पूर्णवाक्येन उत्तरं लिखत ।
सङ्गीते स्वराः कीदृशाः ?


सन्धिविग्रहं कुरुत ।
प्रकाशयत्येकस्तथा = ______ + ______ + तथा ।


सन्धिविग्रहं कुरुत ।
व्यवहरेल्लोके = ______ + लोके ।


सन्धिविग्रहं कुरुत ।
एषोऽभ्युदयकृत् = एषः + ______।


पाठात् ल्यबन्त-अव्ययानि चित्वा लिखत


सूचनानुसारं कृती: कुरुत
सर्वधर्मान् परित्यज्य ध्रुवं मानवतां भज । (पूर्वकालवाचकं निष्कासयत।)


सूचनानुसारं कृती: कुरुत
नद्यः महोदधिं प्रविशन्ति ।
(कर्तृपदम् एकवचने परिवर्तवत ।)


सूचनानुसारं कृती: कुरुत
त्वं सर्वधर्मान् परित्यज्य मानवतां भज ।
(‘त्वं’ स्थाने ‘भवान्’ योजयत ।)


सूचनानुसारं कृती: कुरुत
सर्वे धर्माः मानवतागुणं शंसन्ति ।
(कर्मवाच्ये परिवर्तयत ।)


सूचनानुसारं कृती: कुरुत
भानुः भुवनमण्डलं प्रकाशयति ।
(णिजन्तं निष्कासयत ।)


माध्यमभाषया उत्तरं लिखत।
मानवताधर्मः अभ्युदयकृत् कथं वर्तते?


माध्यमभाषया उत्तरं लिखत।

कदा मानवता भवेत्?


माध्यमभाषया उत्तरं लिखत।
सर्वे धर्माः मानवताधर्म समाश्रिताः इति सोदाहरणं स्पष्टीकुरुत।


माध्यमभाषया उत्तरं लिखत।
' मानवताधर्मः ' इति काव्यस्य आधारेण मानवताधर्मस्य वर्णनं कुरुत ।


क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______ अमिलाम उत्तमः लङ्‌

नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा ~ मम, राजा, एतौ, साधवः)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा - शाखी, वयम्‌, पिता, ताः)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जृषा - कस्मै, यया, रथैः तीरे)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - त्यजतु, हतः, अब्रूत, पीतः)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा ~ भेतव्यम्‌, जानाति, ददाति, मुक्तः)

क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - याचते, श्रवणीयम्‌, प्रदत्तवान्‌, शिक्षयाति)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मज्जूषा ~ रमणीयम्‌, श्रयेत्‌, प्राप्ता, भुङ्क्ते)


नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ______ स्रग्भ्य: चतुर्थी

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
दिशि ______ ______ सप्तमी

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ______ योगिषु सप्तमी

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
धाम्ना ______ ______ तृतीय
 

माध्यमभाषया सरलार्थं लिखत।

षड्जमूला यथा सर्वे सद्रीते विविधाः स्वराः।
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।


माघ्यमभाषया सरलार्थं लिखत।

यथैव सकला नद्य: प्रविशन्ति महोदधिम्‌।
तथा मानवताधर्मं सर्वे धर्मा: समाश्रिताः॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×