English

क्रियापद-तालिकां पूरयत। एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ पुरुषः लकारः अमिलम्‌ अमिलाव अमिलाम उत्तमः लङ्‌ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______ अमिलाम उत्तमः लङ्‌
Fill in the Blanks

Solution

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
अमिलम्‌ अमिलाव अमिलाम उत्तमः लङ्‌
shaalaa.com
मानवताधर्मः।
  Is there an error in this question or solution?
Chapter 15: मानवताधर्मः। (पद्यम्) - भाषाभ्यास: [Page 90]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15 मानवताधर्मः। (पद्यम्)
भाषाभ्यास: | Q 8.3 | Page 90

RELATED QUESTIONS

माध्यमभाषया सरलार्थं लिखत।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः।।


माध्यमभाषया सरलार्थं लिखत।

सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान्‌ व्याप्नोति सर्वथा।।


पूर्णवाक्येन उत्तरं लिखत ।
सङ्गीते स्वराः कीदृशाः ?


पूर्णवाक्येन उत्तरं लिखत ।
कः सर्वधर्मान् व्याप्नोति ?


पूर्णवाक्येन उत्तरं लिखत ।
भानुः कं प्रकाशयति ?


पूर्णवाक्येन उत्तरं लिखत ।
कां भज इति कविः वदति ?


सन्धिविग्रहं कुरुत ।
भानुर्भुवनमण्डलम् = ______ + भुवनमण्डलम् ।


सन्धिविग्रहं कुरुत ।
प्रकाशयत्येकस्तथा = ______ + ______ + तथा ।


सन्धिविग्रहं कुरुत ।
एषोऽभ्युदयकृत् = एषः + ______।


सूचनानुसारं कृती: कुरुत
सर्वधर्मान् परित्यज्य ध्रुवं मानवतां भज । (पूर्वकालवाचकं निष्कासयत।)


सूचनानुसारं कृती: कुरुत
नद्यः महोदधिं प्रविशन्ति ।
(कर्तृपदम् एकवचने परिवर्तवत ।)


सूचनानुसारं कृती: कुरुत
त्वं सर्वधर्मान् परित्यज्य मानवतां भज ।
(‘त्वं’ स्थाने ‘भवान्’ योजयत ।)


सूचनानुसारं कृती: कुरुत
सर्वे धर्माः मानवतागुणं शंसन्ति ।
(कर्मवाच्ये परिवर्तयत ।)


माध्यमभाषया उत्तरं लिखत।
सर्वे धर्माः मानवताधर्म समाश्रिताः इति सोदाहरणं स्पष्टीकुरुत।


माध्यमभाषया उत्तरं लिखत।
' मानवताधर्मः ' इति काव्यस्य आधारेण मानवताधर्मस्य वर्णनं कुरुत ।


विशेष्यैः रिक्तस्थानानि पूरयत ।


क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
नर्तिष्यति ______ ______ प्रथमः लुट्‌

'क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ दिशेथे ______ मध्यमः लट्‌

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ऋत्विग्भ्याम्‌ ______ तृतीय

नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा ~ मम, राजा, एतौ, साधवः)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा - मनसा, अस्याः, प्राणान्‌, अयम्‌)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मज्जूषा - इमानि, शब्देषु, एतया, बाल्ये)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - त्यजतु, हतः, अब्रूत, पीतः)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - अददात्‌, क्रुद्धः, प्रजायते, दृश्यम्‌)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - याचते, श्रवणीयम्‌, प्रदत्तवान्‌, शिक्षयाति)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मज्जूषा ~ रमणीयम्‌, श्रयेत्‌, प्राप्ता, भुङ्क्ते)


नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
दिशि ______ ______ सप्तमी

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ श्रेष्ठिनौ ______ प्रथमा

माध्यमभाषया सरलार्थं लिखत।

षड्जमूला यथा सर्वे सद्रीते विविधाः स्वराः।
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।


माघ्यमभाषया सरलार्थं लिखत।

यथैव सकला नद्य: प्रविशन्ति महोदधिम्‌।
तथा मानवताधर्मं सर्वे धर्मा: समाश्रिताः॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×