English

नामानि सर्वनामानि च पृथक्कुरुत। नाम सर्वनाम ______ ______ ______ ______ (मञ्जूषा - मनसा, अस्याः, प्राणान्‌, अयम्‌) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा - मनसा, अस्याः, प्राणान्‌, अयम्‌)

Fill in the Blanks

Solution

नाम सर्वनाम
मनसा अस्याः
प्राणान्‌ अयम्‌
shaalaa.com
मानवताधर्मः।
  Is there an error in this question or solution?
Chapter 11: मानवताधर्मः। (पद्यम्‌) - पृथक्करणं कुरुत [Page 62]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 11 मानवताधर्मः। (पद्यम्‌)
पृथक्करणं कुरुत | Q 4. | Page 62

RELATED QUESTIONS

माध्यमभाषया सरलार्थं लिखत।

सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान्‌ व्याप्नोति सर्वथा।।


पूर्णवाक्येन उत्तरं लिखत ।
सङ्गीते स्वराः कीदृशाः ?


पूर्णवाक्येन उत्तरं लिखत ।
कः सर्वधर्मान् व्याप्नोति ?


पूर्णवाक्येन उत्तरं लिखत ।
कां भज इति कविः वदति ?


सन्धिविग्रहं कुरुत ।
भानुर्भुवनमण्डलम् = ______ + भुवनमण्डलम् ।


सन्धिविग्रहं कुरुत ।
एषोऽभ्युदयकृत् = एषः + ______।


सूचनानुसारं कृती: कुरुत
सर्वधर्मान् परित्यज्य ध्रुवं मानवतां भज । (पूर्वकालवाचकं निष्कासयत।)


सूचनानुसारं कृती: कुरुत
त्वं सर्वधर्मान् परित्यज्य मानवतां भज ।
(‘त्वं’ स्थाने ‘भवान्’ योजयत ।)


सूचनानुसारं कृती: कुरुत
सर्वे धर्माः मानवतागुणं शंसन्ति ।
(कर्मवाच्ये परिवर्तयत ।)


सूचनानुसारं कृती: कुरुत
भानुः भुवनमण्डलं प्रकाशयति ।
(णिजन्तं निष्कासयत ।)


समानार्थकशब्दमेलनं कुरुत

1 सरि (अ) वण
2 रङ्गः (आ) भानुः
3 अम्भः (इ) नदी
4 दिनकृत्  (ई) पन्थाः
5 मार्गः  (उ) सलि

माध्यमभाषया उत्तरं लिखत।

कदा मानवता भवेत्?


माध्यमभाषया उत्तरं लिखत।
सर्वे धर्माः मानवताधर्म समाश्रिताः इति सोदाहरणं स्पष्टीकुरुत।


विशेष्यैः रिक्तस्थानानि पूरयत ।


क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
नर्तिष्यति ______ ______ प्रथमः लुट्‌

'क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ दिशेथे ______ मध्यमः लट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______ अमिलाम उत्तमः लङ्‌

नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा - शाखी, वयम्‌, पिता, ताः)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जृषा - कस्मै, यया, रथैः तीरे)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मज्जूषा - इमानि, शब्देषु, एतया, बाल्ये)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा ~ भेतव्यम्‌, जानाति, ददाति, मुक्तः)

क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - याचते, श्रवणीयम्‌, प्रदत्तवान्‌, शिक्षयाति)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मज्जूषा ~ रमणीयम्‌, श्रयेत्‌, प्राप्ता, भुङ्क्ते)


नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ______ स्रग्भ्य: चतुर्थी

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
दिशि ______ ______ सप्तमी

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ______ योगिषु सप्तमी

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
धाम्ना ______ ______ तृतीय
 

माध्यमभाषया सरलार्थ लिखत। 

एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्‌।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्‌।।


माध्यमभाषया सरलार्थं लिखत।

षड्जमूला यथा सर्वे सद्रीते विविधाः स्वराः।
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×