English

माध्यमभाषया उत्तरं लिखत। कदा मानवता भवेत्? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

माध्यमभाषया उत्तरं लिखत।

कदा मानवता भवेत्?

Answer in Brief

Solution 1

English

If everyone behaves humanely towards one another, there won't be any conflicts or fights, and society will be at peace. Everyone will prosper if we can develop/have a mindset of understanding and supporting one another. Peace and mutual cooperation are essential for uplift. Both of these things will be accomplished, and everyone will experience prosperity, by having faith in (accepting) humanism and putting it into practise.

shaalaa.com

Solution 2

हिंदी

यदि सभी लोग एक-दूसरे के प्रति मानवीय व्यवहार करें तो कोई झगड़ा-झंझट नहीं होगा और समाज में शांति रहेगी। यदि हम एक-दूसरे को समझने और समर्थन करने की मानसिकता विकसित कर सकें/रख सकें तो हर कोई समृद्ध होगा। उत्थान के लिए शांति एवं आपसी सहयोग आवश्यक है। मानवतावाद में विश्वास (स्वीकार करने) और इसे व्यवहार में लाने से ये दोनों चीजें पूरी होंगी और हर कोई समृद्धि का अनुभव करेगा।

shaalaa.com

Solution 3

मराठी

प्रत्येक व्यक्तीने इतरांशी माणुसकीने वागले तर लोकांमध्ये वाद व भांडणे होणार नाहीत आणि समाजात शांतता नांदेल. एकमेकांना समजून घेण्याची आणि पाठिंबा देण्याची मानसिकता विकसित करणे/असल्याने प्रत्येकाची प्रगती होण्यास मदत होईल. उन्नतीसाठी शांतता आणि परस्पर सहकार्य आवश्यक आहे. मानवतावादावर विश्वास (स्वीकारणे) आणि ते आचरणात आणले तर या दोन्ही गोष्टी साध्य होतील आणि प्रत्येकजण समृद्धीकडे जाईल.

shaalaa.com
मानवताधर्मः।
  Is there an error in this question or solution?
Chapter 15: मानवताधर्मः। (पद्यम्) - भाषाभ्यास: [Page 90]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15 मानवताधर्मः। (पद्यम्)
भाषाभ्यास: | Q 6. (आ) | Page 90

RELATED QUESTIONS

माध्यमभाषया सरलार्थं लिखत।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः।।


माध्यमभाषया सरलार्थं लिखत।

सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान्‌ व्याप्नोति सर्वथा।।


पूर्णवाक्येन उत्तरं लिखत ।
सकला नद्यः कं प्रविशन्ति ?


पूर्णवाक्येन उत्तरं लिखत ।
कः सर्वधर्मान् व्याप्नोति ?


पूर्णवाक्येन उत्तरं लिखत ।
भानुः कं प्रकाशयति ?


पूर्णवाक्येन उत्तरं लिखत ।
कां भज इति कविः वदति ?


सन्धिविग्रहं कुरुत ।
भानुर्भुवनमण्डलम् = ______ + भुवनमण्डलम् ।


सन्धिविग्रहं कुरुत ।
प्रकाशयत्येकस्तथा = ______ + ______ + तथा ।


सन्धिविग्रहं कुरुत ।
व्यवहरेल्लोके = ______ + लोके ।


सन्धिविग्रहं कुरुत ।
एषोऽभ्युदयकृत् = एषः + ______।


पाठात् ल्यबन्त-अव्ययानि चित्वा लिखत


सूचनानुसारं कृती: कुरुत
सर्वधर्मान् परित्यज्य ध्रुवं मानवतां भज । (पूर्वकालवाचकं निष्कासयत।)


सूचनानुसारं कृती: कुरुत
नद्यः महोदधिं प्रविशन्ति ।
(कर्तृपदम् एकवचने परिवर्तवत ।)


सूचनानुसारं कृती: कुरुत
त्वं सर्वधर्मान् परित्यज्य मानवतां भज ।
(‘त्वं’ स्थाने ‘भवान्’ योजयत ।)


सूचनानुसारं कृती: कुरुत
सर्वे धर्माः मानवतागुणं शंसन्ति ।
(कर्मवाच्ये परिवर्तयत ।)


माध्यमभाषया उत्तरं लिखत।
सर्वे धर्माः मानवताधर्म समाश्रिताः इति सोदाहरणं स्पष्टीकुरुत।


माध्यमभाषया उत्तरं लिखत।
' मानवताधर्मः ' इति काव्यस्य आधारेण मानवताधर्मस्य वर्णनं कुरुत ।


'क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ दिशेथे ______ मध्यमः लट्‌

नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा ~ मम, राजा, एतौ, साधवः)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा - शाखी, वयम्‌, पिता, ताः)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा - मनसा, अस्याः, प्राणान्‌, अयम्‌)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मज्जूषा - इमानि, शब्देषु, एतया, बाल्ये)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - त्यजतु, हतः, अब्रूत, पीतः)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा ~ भेतव्यम्‌, जानाति, ददाति, मुक्तः)

क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - याचते, श्रवणीयम्‌, प्रदत्तवान्‌, शिक्षयाति)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मज्जूषा ~ रमणीयम्‌, श्रयेत्‌, प्राप्ता, भुङ्क्ते)


नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ______ योगिषु सप्तमी

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ श्रेष्ठिनौ ______ प्रथमा

माध्यमभाषया सरलार्थ लिखत। 

एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्‌।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्‌।।


माध्यमभाषया सरलार्थं लिखत।

षड्जमूला यथा सर्वे सद्रीते विविधाः स्वराः।
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×