Advertisements
Advertisements
Question
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मञ्जूषा ~ मम, राजा, एतौ, साधवः)
Solution
नाम | सर्वनाम |
राजा | मम |
साधवः | एतौ |
APPEARS IN
RELATED QUESTIONS
पूर्णवाक्येन उत्तरं लिखत ।
सकला नद्यः कं प्रविशन्ति ?
पूर्णवाक्येन उत्तरं लिखत ।
सङ्गीते स्वराः कीदृशाः ?
पूर्णवाक्येन उत्तरं लिखत ।
कः सर्वधर्मान् व्याप्नोति ?
पूर्णवाक्येन उत्तरं लिखत ।
कां भज इति कविः वदति ?
सन्धिविग्रहं कुरुत ।
भानुर्भुवनमण्डलम् = ______ + भुवनमण्डलम् ।
सन्धिविग्रहं कुरुत ।
व्यवहरेल्लोके = ______ + लोके ।
पाठात् ल्यबन्त-अव्ययानि चित्वा लिखत
सूचनानुसारं कृती: कुरुत
नद्यः महोदधिं प्रविशन्ति ।
(कर्तृपदम् एकवचने परिवर्तवत ।)
सूचनानुसारं कृती: कुरुत
सर्वे धर्माः मानवतागुणं शंसन्ति ।
(कर्मवाच्ये परिवर्तयत ।)
सूचनानुसारं कृती: कुरुत
भानुः भुवनमण्डलं प्रकाशयति ।
(णिजन्तं निष्कासयत ।)
माध्यमभाषया उत्तरं लिखत।
मानवताधर्मः अभ्युदयकृत् कथं वर्तते?
माध्यमभाषया उत्तरं लिखत।
कदा मानवता भवेत्?
माध्यमभाषया उत्तरं लिखत।
' मानवताधर्मः ' इति काव्यस्य आधारेण मानवताधर्मस्य वर्णनं कुरुत ।
विशेष्यैः रिक्तस्थानानि पूरयत ।
क्रियापद-तालिकां पूरयत।
एकवचनम् | द्विवचनम् |
बहुवचनम् |
पुरुषः | लकारः |
नर्तिष्यति | ______ | ______ | प्रथमः | लुट् |
क्रियापद-तालिकां पूरयत।
एकवचनम् | द्विवचनम् |
बहुवचनम् |
पुरुषः | लकारः |
______ | ______ | अमिलाम | उत्तमः | लङ् |
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
______ | ऋत्विग्भ्याम् | ______ | तृतीय |
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मञ्जूषा - शाखी, वयम्, पिता, ताः)
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मञ्जृषा - कस्मै, यया, रथैः तीरे)
नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
______ | ______ |
(मज्जूषा - इमानि, शब्देषु, एतया, बाल्ये)
क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
______ | ______ |
(मञ्जूषा - त्यजतु, हतः, अब्रूत, पीतः)
क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
______ | ______ |
(मञ्जूषा ~ भेतव्यम्, जानाति, ददाति, मुक्तः)
क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
______ | ______ |
(मञ्जूषा - याचते, श्रवणीयम्, प्रदत्तवान्, शिक्षयाति)
क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
______ | ______ |
(मज्जूषा ~ रमणीयम्, श्रयेत्, प्राप्ता, भुङ्क्ते)
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
______ | ______ | स्रग्भ्य: | चतुर्थी |
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
दिशि | ______ | ______ | सप्तमी |
नामतालिकां पूरयत
एव. | द्विव | ब.व | विभक्तिः |
धाम्ना | ______ | ______ | तृतीय |
माध्यमभाषया सरलार्थ लिखत।
एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्।।
माध्यमभाषया सरलार्थं लिखत।
षड्जमूला यथा सर्वे सद्रीते विविधाः स्वराः।
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।