English

सूचनानुसारं कृती: कुरुत नद्यः महोदधिं प्रविशन्ति । (कर्तृपदम् एकवचने परिवर्तवत ।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सूचनानुसारं कृती: कुरुत
नद्यः महोदधिं प्रविशन्ति ।
(कर्तृपदम् एकवचने परिवर्तवत ।)

One Line Answer

Solution

नदी महोदधिं प्रविशति।

shaalaa.com
मानवताधर्मः।
  Is there an error in this question or solution?
Chapter 15: मानवताधर्मः। (पद्यम्) - भाषाभ्यास: [Page 90]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15 मानवताधर्मः। (पद्यम्)
भाषाभ्यास: | Q 4. (आ) | Page 90

RELATED QUESTIONS

माध्यमभाषया सरलार्थं लिखत।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः।।


पूर्णवाक्येन उत्तरं लिखत ।
सकला नद्यः कं प्रविशन्ति ?


पूर्णवाक्येन उत्तरं लिखत ।
भानुः कं प्रकाशयति ?


सन्धिविग्रहं कुरुत ।
भानुर्भुवनमण्डलम् = ______ + भुवनमण्डलम् ।


सन्धिविग्रहं कुरुत ।
प्रकाशयत्येकस्तथा = ______ + ______ + तथा ।


सन्धिविग्रहं कुरुत ।
एषोऽभ्युदयकृत् = एषः + ______।


पाठात् ल्यबन्त-अव्ययानि चित्वा लिखत


सूचनानुसारं कृती: कुरुत
त्वं सर्वधर्मान् परित्यज्य मानवतां भज ।
(‘त्वं’ स्थाने ‘भवान्’ योजयत ।)


सूचनानुसारं कृती: कुरुत
सर्वे धर्माः मानवतागुणं शंसन्ति ।
(कर्मवाच्ये परिवर्तयत ।)


समानार्थकशब्दमेलनं कुरुत

1 सरि (अ) वण
2 रङ्गः (आ) भानुः
3 अम्भः (इ) नदी
4 दिनकृत्  (ई) पन्थाः
5 मार्गः  (उ) सलि

माध्यमभाषया उत्तरं लिखत।
मानवताधर्मः अभ्युदयकृत् कथं वर्तते?


माध्यमभाषया उत्तरं लिखत।
' मानवताधर्मः ' इति काव्यस्य आधारेण मानवताधर्मस्य वर्णनं कुरुत ।


विशेष्यैः रिक्तस्थानानि पूरयत ।


क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
नर्तिष्यति ______ ______ प्रथमः लुट्‌

'क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ दिशेथे ______ मध्यमः लट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______ अमिलाम उत्तमः लङ्‌

नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा ~ मम, राजा, एतौ, साधवः)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जूषा - शाखी, वयम्‌, पिता, ताः)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मञ्जृषा - कस्मै, यया, रथैः तीरे)


नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______
______ ______

(मज्जूषा - इमानि, शब्देषु, एतया, बाल्ये)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - त्यजतु, हतः, अब्रूत, पीतः)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मञ्जूषा - अददात्‌, क्रुद्धः, प्रजायते, दृश्यम्‌)


क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌ धातुसाधित -विशेषणम्‌
______ ______
______ ______

(मज्जूषा ~ रमणीयम्‌, श्रयेत्‌, प्राप्ता, भुङ्क्ते)


नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ______ स्रग्भ्य: चतुर्थी

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
दिशि ______ ______ सप्तमी

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ श्रेष्ठिनौ ______ प्रथमा

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
धाम्ना ______ ______ तृतीय
 

माध्यमभाषया सरलार्थ लिखत। 

एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्‌।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्‌।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×