हिंदी

पद्य शुद्धे पूर्णे च लिखत। वैद्यराज ______ धनानि च॥ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पद्य शुद्धे पूर्णे च लिखत।

वैद्यराज ______ धनानि च॥

रिक्त स्थान भरें

उत्तर

वैद्यराज नमस्तुभ्यं यमराजसहोदर।
यमस्तु हरति प्राणान्‌ त्वं नु प्राणान्‌ धनानि च॥

shaalaa.com
चित्रकाव्यम्।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (March) Set 1

संबंधित प्रश्न

माध्यमभाषया उत्तरं लिखत ।

'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।


पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)

वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान्‌ त्वं तु प्राणान्‌ धनानि च।।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌ ।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः। ।

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्‌।।

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्‌।
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। ।

(क) पूर्णवाक्येन उत्तरं लिखत।

यमः किं हरति?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।

  विशेषणम्‌  विशेष्यम्‌
(1) दक्षाः विषयान्‌
(2) बहून्‌ वाचनम्‌
    मनुजाः

(ग) जालरेखाचित्रं पूरयत।

विद्या प्रच्छन्नगुप्तं धनम्‌।
गुरूणां ______।
परं दैवतम्‌।
नरस्य अधिकं ______।

(घ) पद्यांशात्‌ 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।

(च) पूर्वपदं/उत्तरपदं लिखत।

  1. वाचनेनैव =______ + एव।
  2. क्षेत्रमासाद्य = क्षेत्रम्‌ +______।

पद्ये शुद्ध पूर्णे च लिखत।

रामाभिषेके ____________ 
____________ ठं ठठं ठः।।


पूर्णवाक्येन उत्तरत।
दारपोषणे के रताः ?


पूर्णवाक्येन उत्तरत।
कं शीतं न बाधते?


समानार्थकं शब्द लिखत ।
कृष्णः - ______ 


समानार्थकं शब्द लिखत
गङ्गा - ______ 


समानार्थकं शब्द लिखत
रतः -______ ।


‘गङ्गा’ इति पदस्य विशेषणम् अन्विष्यत लिखत च ।


‘कं संजघान’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत । 


पूर्णवाक्येन उत्तरत।
कविः कं ‘मित्र’ इति सम्बोधयति?


पूर्णवाक्येन उत्तरत।
जलदाः काम् आर्द्रयन्ति?


मेलनं कुरुत।

विशेषणम् विशेष्यम्
बहवः वचः
दीनम् चातक:
  अम्भोदाः

पूर्णवाक्येन उत्तरत ।
कवि: कं नमति?


पूर्णवाक्येन उत्तरत ।
को प्राणान् हरतः?


श्लोकात् सम्बोधनान्तपदद्वयम् अन्विष्य लिखत ।


समानार्थकशब्द लिखत ।
वैद्यः - ______


समानार्थकशब्द लिखत-
सहोदरः - ______


‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।


जालरेखाचित्रं पूरयत ।


पूर्णवाक्येन उत्तरत ।
जनकस्य सुतां हृत्वा क: ययौ?


पूर्णवाक्येन उत्तरत ।
अत्र कर्तृपदं किम् ?


प्रथमान्तं द्वितीयान्तं च पदं चित्वा लिखत ।


पूर्णवाक्येन उत्तरत।
कः धनं याचते?


पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?


जालरेखाचित्रं पूस्यत ।


पूर्णवाक्येन उत्तरत ।
कः शब्दं करोति?


पूर्णवाक्येन उत्तरत ।
कस्याः हस्तात् सुवर्णघटः पतितः?


समानार्थकशब्दं लिखत
हेम - ______ 


समानार्थकशब्दं लिखत -
जलम् - ______ 


समानार्थकशब्दं लिखत ।
शब्दः - ______


‘रामाभिषेके’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत ।


पूर्णवाक्येन उत्तरत ।
श्लोके कयोः सम्भाषणं वर्तते?


पूर्णवाक्येन उत्तरत ।
श्लोके निर्दिष्टानि सम्बोधनपदानि लिखत ।


पूर्णवाक्येन उत्तरत ।
विष्णुः कुत्र शेते ?


समानार्थकं पदं लिखत
भिक्षुः - ______


समानार्थकं पदं लिखत
मखः - ______।


समानार्थकं पदं लिखत ।
पशुपतिः - ______


समानार्थकं पदं लिखत ।
कमला - ______


समानार्थकं पदं लिखत ।
गिरिजा - ______


श्लोके कानि क्रियापदानि


पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?


पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

रामाभिषेके जलमाहरन्त्या
हस्तात्‌। सृतो हेमघटो युवत्याः।
सोपानमार्गेण करोति शब्दं
ठंठं ठठं ठं ठठठं ठठं ठः॥
रथस्यैकं चक्र भुजगयमिताः सप्त तुरगाः
निरालम्बो मार्गश्चरणविकलः सारथिरपि।
रविर्यात्यवान्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ॥
वृद्धोऽहं त्वं युवा धन्वो सरथः कवची शरी।
तथाप्यादाय वैदेही कुशली न गमिष्यसि ॥

(1) पद्यांशं पठित्वा निर्दिष्टे कृती करुत। (3 तः 2)     2

(क) पूर्णवाक्येन उत्तरं लिखत।       1

कः शब्दं करोति?

(ख) चतुर्थपदं लिखत।       1

(1) निरालम्बः मार्ग: : : चरणविकलः ______।

2) एकम्‌ : चक्रम्‌ : : सप्त : ______।

(ग) पूर्वपदं लिखत।       1

(1) वृद्धोऽहम्‌ = ______ + अहम्‌।

(2) रथस्यैकम्‌ = ______ + एकम्‌।

(2) जालरेखाचित्रं पूरयत।       2


पद्य शुद्धे पूर्णे च लिखत।

कं ______ शीतम्‌॥


पद्ये शुद्धे पूर्णे च लिखत।

भिक्षुः क्वास्ति ______ पातु वः।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×