SSC (English Medium)
SSC (Hindi Medium)
SSC (Marathi Medium)
SSC (Marathi Semi-English)
Academic Year: 2023-2024
Date & Time: 11th March 2024, 3:00 pm
Duration: 2h
Advertisements
सूचना:
- सूचनानुसारम् आकृतयः आरेखितव्या:।
- आकृतीनाम् आरेखनं मसीलेखन्या कर्तव्यम्।
- सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम्।
- लेखनं सुवाच्यं, स्पष्टं लेखननियमानुसारं च भवेत्।
चित्रं दृष्ट्वा नामानि लिखत।
![]() |
__________ |
Chapter: [0] सुगमसंस्कृतम् :।
चित्रं दृष्ट्वा नामानि लिखत।
![]() |
__________ |
Chapter: [0] सुगमसंस्कृतम् :।
चित्रं दृष्ट्वा नामानि लिखत।
![]() |
__________ |
Chapter: [0] सुगमसंस्कृतम् :।
चित्रं दृष्ट्वा नामानि लिखत।
![]() |
__________ |
Chapter: [0] सुगमसंस्कृतम् :।
सङ्ख्या: अङ्कै: लिखत।
एकत्रिंशत - ______
Chapter: [0.114] व्याकरणवीथि।
सङ्ख्याः अक्षरैः लिखत।
९० - ______
Chapter: [0.114] व्याकरणवीथि।
समय-स्तम्भमेलनं कुरुत।
'अ' | 'आ' |
(1) सार्ध षड्वादनम् | १.१० |
(2) दशाधिक-एकवादनम् | ३.०० |
६.३० |
Chapter: [0] सुगमसंस्कृतम् :।
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
एकस्मिन् दिने शङ्करः स्नानार्थ पूर्णानदीं गत:। यदा स: स्नाने मग्न: तदा तत्र एक: नक्र: आगत:। नक्र: इटिति तस्य पादम् अगृहात्। तदा शङ्क: उच्चै: आक्रोशत्। “अम्ब! त्रायस्व। नक्रात् त्रायस्व!” आक्रोशं श्रुत्वा नदीतीरं प्राप्ता आर्याम्बा पुत्रं नक्रेण गृहीतमपश्यत्। भयाकुला सा अपि रोदनम् आरभत। शङ्कर: मातरम् आर्ततया प्रार्थयत - “अम्ब, इतः परम् अहं न जीवामि। मरणात् पूर्वं संन्यासी भवितुम् इच्छामि। अधुना वा देहि अनुमतिम्। " चेतसा अनिच्छन्ती अपि विवशा माता अवदत् - “वत्स, यथा तुभ्यं रोचते तथैव भवतु। इदानीमेव संन्यासं स्वीकुरु। मम अनुमति: अस्ति” इति। तत्क्षणमेव आश्चर्यं घटितम्। दैववशात् शङ्कर: नक्राद् मुक्त:। स नदीतीरम् आगत्य मातु: चरणौ प्राणमत्। अनन्तरं शङ्कर: मातरं संन्यासस्य महत्वम् अवाबोधयत्। संन्यासी न केवलम् एकस्या: पत्र:। विशालं जगद् एव तस्य गृहम्। 'मात:, यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि इति मात्रे प्रतिश्रुत्य स: गृहात् निरगच्छत्। तत: गोविन्दभगवत्पादानां शिष्यो भूत्वा स: सर्वाणि दर्शनानि अपठत्। तेभ्य: संन्यासदीक्षां गृहीत्वा वैदिकधर्मस्य स्थापनार्थं प्रस्थानम् अकरोत्। अष्टवर्षे चतुर्वेदी द्वादशे सर्वशा स्त्रवित। |
(1) अवबोधनम्। (3 तः 2) 2
(क) कः कं वदति? 1
“इदानीमेव संन्यासं स्वीकुरु।"
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
“एकस्मिन् दिने शङ्करः स्नानार्थं शरयूनदीं गत:।
(ग) एषः गद्यांश: कस्मात् पाठात् उद्धृत:? 1
(2) शब्दज्ञानम्। (3 तः 2) 2
(क) गद्यांशात् 2 सप्तमीविभक्त्यन्तपदे चित्वा लिखत। 1
(ख) गद्यांशात् विशेषण-विशेष्ययो: मेलनं कुरुत। 1
'अ' | 'आ' | |
(1) | गृहीतम् | माता |
(2) | विवशा | पुत्रम् |
दर्शनानि |
(ग) पूर्वपदं/उत्तरपदं लिखत। 1
(1) तत्क्षणमेव = तत्क्षणम् + ______।
(2) गृहीतमपश्यत् = ______ + अपश्यत्।
Chapter: [0.09] आदिशक्ङराचार्य: (गद्यम्)
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्।राज्याभिषेकसमये चारणा: पृथुनृपस्य स्तुतिं गातुमुत्सुका:। तदा पृथु: आज्ञापयत्, “तिष्ठन्तु चारणा:। यावत् मम सद्गुणा: न प्रकटीभवन्ति तावदहं न स्तोतव्य:। स्तवनं तु ईश्वरस्यैव भवेत्।” स्तुतिगायका: पृथुनृपस्य एतादृशीं नि: स्पृहतां ज्ञात्वा प्रसन्नाः अभवन्। एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत्। भ्रमणसमये तेन दृष्टं यत् प्रजा: अतीव कृशाः अशक्ताश्च। ताः प्रजा: पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। तद् दृष्ट्वा राजा चिन्ताकुल: जात:। तदा पुरोहितोऽवदत्, “हे राजन्, धनधान्यादि सर्वं वस्तुजातं वस्तुत: वसुन्धराया: उदर एव वर्तते। तत्प्राप्तुं यतस्व।" |
(1) अवबोधनम्। (3 तः 2) 2
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
(1) ______ पृथुनृपस्य राजधानी आसीत्। (काक्षीक्षेत्रे/प्रयागक्षेत्रे)
(2) स्तवनं तु ______ भवेत्। (मानवस्यैव/ईश्वरस्यैव)
(ख) पूर्णवाक्येन उत्तरं लिखत। 1
चारणा: किमर्थम् उत्सुका:?
(ग) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। 1
राजा चिन्ताकुल: जात:।
(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत। 2
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
गद्यांशं पठित्वा सरलार्थं लिखत।
वैखानस: | राजन्! समिदाहरणाय प्रस्थिता वयम्। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्यताम् आतिथेय: सत्कार:। |
दुष्यन्तः | तपोवननिवासिनामुपरोधो मा भूत्। अत्रैव रथं स्थापय यावदवतरामि। |
Chapter: [0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
गद्यांशं पठित्वा सरलार्थं लिखत।
विश्वामित्रः | अयि मातः, विश्वामित्रोऽहम्। दूरतः आयातः रथैः शकटैः च। वयं सर्वे परतीरं गन्तु समुत्सुकाः। |
नदी (शुतुद्री) | विप्रवर, मधुरा खलु ते वाणी। रञ्जयति अस्मान्। वद, कथं तव साहाय्यं कर्तव्यम्? |
Chapter: [0.08] नदीसूक्तम्।(संवादः)
Advertisements
माध्यमभाषया उत्तरत।
काकेन कः उपायः उक्तः?
Chapter: [0.02] व्यसने मित्रपरीक्षा।(गद्यम्)
माध्यमभाषया उत्तरं लिखत।
महर्षिः कणादः परमाणु विषये किं प्रतिपादितवान्?
Chapter: [0.04] स एव परमाणुः।(संवादः)
पद्यांशं पटित्वा निर्दिष्टा: कृतीः कुरुत। (5 तः 4)
यथा चतुर्भि: कनकं प्रीध्यते निघर्षणच्छेदनतापताडनै:। अवं न भक्तो न च पूजको वा। वात्मीकिव्यासवाणाद्या: प्राचीना: कविषण्डिता:। घटं भिन्द्यात् पटं छिन्यात् कुर्याद्रासभरोहणम्। |
(क) पूर्णवाक्येन उत्तरं लिखत। 1
पुरुषपरीक्षा कथं भवति?
(ख) विशेषण-विशेष्ययो: मेलनं कुरुत। 1
विशेषणम् | विशेष्यम् | |
(1) | प्राचीनाः | पुरुषः |
(2) | प्रसिद्धः | कविपण्डिता: |
घटम् |
(ग) जालरेखाचित्रं पूरयत। 1
(घ) पद्यांशात् २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत। 1
(च) पूर्वपदं/उत्तरपदं लिखत । 1
- तथापि = तथा + ______ ।
- कुर्याद्रासभरोहणम् = ______ + रासभरोहणम् ।
Chapter: [0.05] युग्ममाला।(पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत।
अल्पानाम् ______ मत्तदन्तिन:॥
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत।
यत्र ______
______ द्रूमायते।
Chapter: [0.05] युग्ममाला।(पद्यम्)
पद्य शुद्धे पूर्णे च लिखत।
वैद्यराज ______ धनानि च॥
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
मनुजा वाचनेनैव बोधन्ते विषयान् बहून्।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः।।
Chapter: [0.11] मानवताधर्मः। (पद्यम्)
माघ्यमभाषया सरलार्थं लिखत।
यथैव सकला नद्य: प्रविशन्ति महोदधिम्।
तथा मानवताधर्मं सर्वे धर्मा: समाश्रिताः॥
Chapter: [0.11] मानवताधर्मः। (पद्यम्)
मञ्जूषात: नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
(मञ्जूषा - अरण्ये, वयम्, नदी, ता:, रथै:)
Chapter: [0.114] व्याकरणवीथि।
मञ्जूषात: क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित विशेषणम् |
______ | ______ |
(मञ्जूषा - आनयति, हत:, अगच्छत्, कर्तव्यम्, भवेत्)
Chapter: [0.114] व्याकरणवीथि।
Advertisements
सङ्ख्या योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वेदाः वर्तन्ते।
चत्वारि
चत्वारः
Chapter: [0.113] सङ्ख्याविश्वम्।
क्रम योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
श्रीकृष्ण: देवक्या: ______ अपत्यम्।
अष्टमम्
अष्ट
Chapter: [0.113] सङ्ख्याविश्वम्।
आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
अहम् एकं पाठं ______ सम्यक् पठामि।
द्विवारं
द्वौ
Chapter: [0.113] सङ्ख्याविश्वम्।
समासविग्रहाणां समासनामभि: सह मेलनं कुरुत।
समासविग्रह: | समासनाम |
रामस्य अभिषेकः। | इतेतर् द्वन्द्व:। |
न शक्यम्। | कर्मधारयः। |
मृगः च शृगाल: च। | षष्ठी तत्पुरुष:। |
सद्गुणा: एव सत्ति:। | अव्ययीभाव:। |
महान् भागः यस्य स:। | नञ्-तत्पुरुष:। |
क्रमम् अनुसृत्य। | बहुव्रीहिः। |
Chapter: [0.071] समासा:।
मञ्जूषातः समानार्थकशब्दान् चित्वा लिखत।
कुसुमम् = ______।
मुक्त:
हरिण:
पुष्पम्
गुरुः
Chapter: [0.114] व्याकरणवीथि।
मञ्जूषातः विरुदार्थकशब्दान् चित्वा लिखत।
लघुः × ______।
मुक्त:
हरिण:
पुष्पम्
गुरुः
Chapter: [0.114] व्याकरणवीथि।
मञ्जूषातः समानार्थकशब्दान् चित्वा लिखत।
मृगः = ______।
मुक्त:
हरिण:
पुष्पम्
गुरुः
Chapter: [0.114] व्याकरणवीथि।
मञ्जूषातः विरुदार्थकशब्दान् चित्वा लिखत।
बद्ध: × ______।
मुक्त:
हरिण:
पुष्पम्
गुरुः
Chapter: [0.114] व्याकरणवीथि।
योग्यं वाच्यपर्यायं चिनुत।
कणादेन परमाणोः व्याख्या कृता।
कर्तृवाच्यम्
कर्मवाच्यम्
Chapter: [0.051] अभ्यासपत्रम् - २।
त्वम् आत्मानं मृतवत् ______।
सन्दर्शय
सन्दर्शयतु
Chapter: [0.031] अभ्यासपत्रम् - १।
संस्कृतभाषा मम ______ भाषा।
प्रि्रियम्
प्रिया
Chapter: [0.114] व्याकरणवीथि।
विशिष्ट-विभक्त: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
कथ् (10 उ.प.)
Chapter: [0.114] व्याकरणवीथि।
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
विना
Chapter: [0.114] व्याकरणवीथि।
विशिष्ट-विभक्त: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
गम्-गच्छ् (1 प.प.)
Chapter: [0.114] व्याकरणवीथि।
विशिष्ट-विभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
नमः
Chapter: [0.114] व्याकरणवीथि।
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
Maharashtra State Board previous year question papers 10th Standard Board Exam Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)] with solutions 2023 - 2024
Previous year Question paper for Maharashtra State Board 10th Standard Board Exam -2024 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)], you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 10th Standard Board Exam.
How Maharashtra State Board 10th Standard Board Exam Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)] will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.