हिंदी

गद्यांशं पठित्वा सरलार्थं लिखत। विश्वामित्रः अयि मातः, विश्वामित्रोऽहम्‌। दूरतः आयातः रथैः शकटैः च। वयं सर्वे परतीरं गन्तु समुत्सुकाः। नदी (शुतुद्री) विप्रवर, मधुरा खलु ते वाणी। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा सरलार्थं लिखत।

विश्वामित्रः अयि मातः, विश्वामित्रोऽहम्‌। दूरतः आयातः रथैः शकटैः च। वयं सर्वे परतीरं गन्तुं समुत्सुकाः।
नदी (शुतुद्री): विप्रवर, मधुरा खलु ते वाणी। रञ्जयति अस्मान्‌। वद, कथं तव साहाय्यं कर्तव्यम्‌?
भाषांतर

उत्तर १

English:

Vishvamitra: Holy mother, I am Vishvamitra. We have come from far off, in chariots and carts. We are eager to reach yonder bank.
Shutudri river: O supreme Brahmin! Your speech is indeed sweet; it pleases us. Tell me, how may we help you?
shaalaa.com

उत्तर २

हिंदी: 

विश्वामित्र अरे माता, मैं विश्वामित्र हूँ। रथों और गाड़ियों से दूर से आया हूँ। हम सभी नदी के उस पार जाने के लिए उत्सुक हैं।
नदी (शुतुद्री) हे श्रेष्ठ ब्राह्मण, वास्तव में तुम्हारी वाणी मधुर है। यह हमें आनंदित करती है। कहो, मैं तुम्हारी किस प्रकार सहायता कर सकती हूँ?
shaalaa.com

उत्तर ३

मराठी:

विश्वामित्र आई, मी विश्वामित्र. रथ आणि गाड्या यांच्या साहाय्याने दुरून आलो आहे. आम्ही सर्वजण पलीकडच्या तीरावर जाण्यासाठी फार उत्सुक आहोत.
नदी (शुतुद्री) श्रेष्ठ ब्राह्मणा, तुझी वाणी खरोखर गोड आहे. आम्हांलाती आनंद देते. सांग, आम्ही तुला कशी मदत करावी?
shaalaa.com
नदीसूक्तम्।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (March) Official

संबंधित प्रश्न

माध्यमभाषया उत्तरत ।
विश्वामित्रः नद्यौ किं प्रार्थयते ?


माध्यमभाषया उत्तरत।

विश्वामित्रः नद्यौ किं प्रार्थयते?


माध्यमभाषया उत्तरत
मानवानां जीवनं नदीनां साहाय्येन कथं समृद्धं जातम् ?


माध्यमभाषया सरलार्थं लिखत।

श्रोतुवृन्दः नदीपूजनम्‌? किमर्थं नदीपूजनम्‌? 

कीर्तनकारः

नदी खलु जवनदायिनी। अतः अस्मिनवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति। द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति। 

जलं प्राशनार्थम्‌। कृषिवर्धनार्थम्‌।
विद्युनिर्माणार्थम्‌। जलं जीवनार्थम्‌।।

सजीवानां कृते नदी देवितमा। नदी मातृतमा।


माध्यमभाषया सरलार्थं लिखत।

नद्यौ रे विश्चामित्र, नैव विरमाव: त्वत्कृते। नैव कुर्व: देवेन्द्रस्य कार्ये अधिक्षेपम्।
विश्चामित्र नैव मातः, मास्तु देवेन्द्रस्य अवज्ञा। केवलम्‌ इच्छाम: परतीरं गन्तुम्‌। हे मातः, प्रसीद। वयं सर्वे तव पुत्रा: एव। न वयं कदापि तव उपकारान्‌ विस्मराम:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×