Advertisements
Advertisements
Question
गद्यांशं पठित्वा सरलार्थं लिखत।
विश्वामित्रः | अयि मातः, विश्वामित्रोऽहम्। दूरतः आयातः रथैः शकटैः च। वयं सर्वे परतीरं गन्तुं समुत्सुकाः। |
नदी (शुतुद्री): | विप्रवर, मधुरा खलु ते वाणी। रञ्जयति अस्मान्। वद, कथं तव साहाय्यं कर्तव्यम्? |
Translate
Solution 1
English:
Vishvamitra: | Holy mother, I am Vishvamitra. We have come from far off, in chariots and carts. We are eager to reach yonder bank. |
Shutudri river: | O supreme Brahmin! Your speech is indeed sweet; it pleases us. Tell me, how may we help you? |
shaalaa.com
Solution 2
हिंदी:
विश्वामित्र | अरे माता, मैं विश्वामित्र हूँ। रथों और गाड़ियों से दूर से आया हूँ। हम सभी नदी के उस पार जाने के लिए उत्सुक हैं। |
नदी (शुतुद्री) | हे श्रेष्ठ ब्राह्मण, वास्तव में तुम्हारी वाणी मधुर है। यह हमें आनंदित करती है। कहो, मैं तुम्हारी किस प्रकार सहायता कर सकती हूँ? |
shaalaa.com
Solution 3
मराठी:
विश्वामित्र | आई, मी विश्वामित्र. रथ आणि गाड्या यांच्या साहाय्याने दुरून आलो आहे. आम्ही सर्वजण पलीकडच्या तीरावर जाण्यासाठी फार उत्सुक आहोत. |
नदी (शुतुद्री) | श्रेष्ठ ब्राह्मणा, तुझी वाणी खरोखर गोड आहे. आम्हांलाती आनंद देते. सांग, आम्ही तुला कशी मदत करावी? |
shaalaa.com
नदीसूक्तम्।
Is there an error in this question or solution?
RELATED QUESTIONS
माध्यमभाषया उत्तरत ।
विश्वामित्रः नद्यौ किं प्रार्थयते ?
माध्यमभाषया उत्तरत।
विश्वामित्रः नद्यौ किं प्रार्थयते?
माध्यमभाषया उत्तरत
मानवानां जीवनं नदीनां साहाय्येन कथं समृद्धं जातम् ?
माध्यमभाषया सरलार्थं लिखत।
श्रोतुवृन्दः | नदीपूजनम्? किमर्थं नदीपूजनम्? |
कीर्तनकारः |
नदी खलु जवनदायिनी। अतः अस्मिनवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति। द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति। जलं प्राशनार्थम्। कृषिवर्धनार्थम्। सजीवानां कृते नदी देवितमा। नदी मातृतमा। |
माध्यमभाषया सरलार्थं लिखत।
नद्यौ | रे विश्चामित्र, नैव विरमाव: त्वत्कृते। नैव कुर्व: देवेन्द्रस्य कार्ये अधिक्षेपम्। |
विश्चामित्र | नैव मातः, मास्तु देवेन्द्रस्य अवज्ञा। केवलम् इच्छाम: परतीरं गन्तुम्। हे मातः, प्रसीद। वयं सर्वे तव पुत्रा: एव। न वयं कदापि तव उपकारान् विस्मराम:। |