English

गद्यांशं पठित्वा सरलार्थं लिखत। वैखानस: राजन्‌! समिदाहरणाय प्रस्थिता वयम्‌। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्यताम्‌ आतिथेय: सत्कार:। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा सरलार्थं लिखत।

वैखानस: राजन्‌! समिदाहरणाय प्रस्थिता वयम्‌। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्यताम्‌ आतिथेय: सत्कार:।
दुष्यन्तः तपोवननिवासिनामुपरोधो मा भूत्‌। अत्रैव रथं स्थापय यावदवतरामि।
Short Answer

Solution 1

English:

Vaikhanasa Your Majesty, we are going to get the fuel sticks now. Sage Kanva, the chancellor, is depicted nearby, near his hermitage on the Malini River bank. Feel free to drop by and extend a warm greeting.
Dushyanta Do not disturb the residents. Just stop the chariot here. I'm going to sit down.
shaalaa.com

Solution 2

हिंदी: 

वैखानसा महामहिम, अब हमें ईंधन की छड़ें मिलने वाली हैं। कुलाधिपति ऋषि कण्व को मालिनी नदी तट पर उनके आश्रम के पास ही चित्रित किया गया है। बेझिझक आएं और गर्मजोशी से अभिवादन करें।
दुष्यन्त निवासियों को परेशान न करें। बस यहीं रथ रोको। मैं बैठने जा रहा हूँ।
shaalaa.com

Solution 3

मराठी:

वैखानास महाराज, आता आम्हाला इंधनाच्या काड्या मिळणार आहेत. कुलपती ऋषी कण्व यांचे चित्रण मालिनी नदीच्या किनारी त्यांच्या आश्रमाजवळ आहे. मोकळ्या मनाने सोडा आणि उबदार अभिवादन वाढवा.
दुष्यंता रहिवाशांना त्रास देऊ नका. इथेच रथ थांबवा. मी बसणार आहे.
shaalaa.com
संस्कृतनाट्ययुग्मम्।
  Is there an error in this question or solution?
2023-2024 (March) Official

RELATED QUESTIONS

गद्यांशं पठित्वा सरलार्थं लिखत। 

सूतः धृताः प्रगरहाः। अवतरतु आयुष्मान्‌।
दुष्यन्त: (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावत्‌ गृह्यताम्‌।
(इति सूतस्याभरणानि धनुश्चोपनीय) सूत, यावदाश्रमवासिनः दृव्ष्टाेऽहमुपावर्ते
तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः।
सूतः तथा। (इति निष्क्रान्तः।)

गद्यांशं पठित्वा सरलार्थं लिखत।

कर्णः तेन हि जित्वा पृथिवीं ददामि।
शक्रः पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छमि।
कर्णः अथवा मच्छिरो ददामि।
शक्रः अविहा। अविहा।
कर्णः न भेतव्यम्‌ न भेतव्यम्‌। अन्यदपि श्रूयताम्‌। अङ्गै: सहैव 
जनितं कवचं कुण्डलाभ्यां सह ददामि।
शक्रः (सहर्षम्‌) ददातु, ददातु।

 गद्यांशं पठित्वा सरलार्थं लिखत।

वैखानसः  (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्।
दुष्यन्तः प्रतिसंहृत एष: सायक:। (यथोक्तं करोति)

माध्यमभाषया उत्तरं लिखत।

दुष्यन्तस्य कानि स्वभाववैशिष्ट्यानि ज्ञायन्ते?


माध्यमभाषया उत्तरं लिखत
रोहसेनः किमर्थं रोदिति ?


माध्यमभाषया उत्तरं लिखत।

शक्रस्य कपटं विशदीकुरुत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×