English

न हन्तव्यः । आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम् । दुष्यन्तः प्रतिसंहृत एष : सायक : । (यथोक्तं -

Advertisements
Advertisements

Question

 गद्यांशं पठित्वा सरलार्थं लिखत।

वैखानसः  (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्।
दुष्यन्तः प्रतिसंहृत एष: सायक:। (यथोक्तं करोति)
Answer in Brief

Solution

Vaikhanasa  (Obstructing the king): O master, this is hermitage-deer. It is not right to kill it. It should not be hunted. Withhold the arrow at once. King's weapon is meant for protection of distressed folk; and not for assaulting innocent beings. 
Dushyanta Here, I have withheld the arrow. (He does, as promised.)
shaalaa.com
संस्कृतनाट्ययुग्मम्।
  Is there an error in this question or solution?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×